Book Title: Acharpradip
Author(s): Dharmshekharvijay
Publisher: Arihant Aradhak Trust

Previous | Next

Page 299
________________ साक्षिपाठः मणिं । कोहे माणे माया । कोहे माणे य मायाइ । क्षणेन लभ्यते यामो । क्षेत्रं रक्षति चञ्चा । खंती सुहाण मूलं । खरिपत्तमुंजेण । गणिअस्स य गीआणं । गवेसणा य गहणे । गेहागयाणमुचिअं । ग्रामो वृत्यावृतः स्यान्न ग्रीष्महेमन्तिकान् मासान् । घोडग लया य खंभे । चंद्रगुत्तपत्त उ चन्हं खलु भासणं । चउसद्दहण तिर्लिगं । चक्कट्ठपट्ठाणा । चक्कासिछत्तदंडा । चक्रधरोऽपि न चक्री चक्खुसा पडिलेहित्ता । चत्वारि खलु कर्माणि । छव्विहजयणागारं । छायंपि विवज्जंति । जं जहा चिंति कज्जं । जं जेण कयं कम्मं । ૨૯૦ पत्र क्रमाङ्कः २४९ २०४ २०१ ८९ १८१ ख ४७ २१५ ग ११२ २०९ ११ ११५ ४१ घ २६९ च ९० २०७ ९८ ११४ ११३ १३ २१५ ३९ छ ९८ २११ ज १८३ ९० ग्रन्थनाम स्थानाङ्ग सूत्र - १८२ वृत्ति दशवैकालिक निर्युक्ति - २७४ उत्तराध्ययन सूत्र अध्य. २४ गा. ९ सूक्तमुक्तावली ३४/७ सूक्तमुक्तावली गा. ३३/३ सम्बोध सप्ततिका गा. ७० गच्छाचारपयन्ना- ७६ प्रवचन सारोद्धार - १२२० आवश्यक नियुक्ति गा. १५६० दशवैकालिक अध्ययन-७ गा. १ सम्यक्त्वसप्ततिः गा. ५ प्रवचनः सारोद्धार गा. १२२८ प्रवचन सारोद्धार गा. १२२४ उत्तराध्ययन सूत्र अध्य.. २४, गाथा - १४ सम्यक्त्व सप्ततिः गा. ६ पिण्डनिर्युक्ति गा. १७२

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310