Book Title: Achar Dinkar Part-1 Author(s): Vardhmansuri, Publisher: Kesrisingh Oswal Khamgamwala Mumbai View full book textPage 5
________________ आचार दिनकरः ॥१॥ अभीप्सितफलप्राप्तय आदर्तव्यमेतच्चादृष्टं साध्यं वैधामिर्नानाजातीयाभिर्धर्मक्रियामिः । धर्मक्रियाणां नानात्वे तु न विवादोऽनुभूय-3 प्रस्तावना. मानत्वात्फलनानात्वस्य । आगारानागारकर्तीद्वयभेदेन द्वैविध्यमेवासामागमादिषु प्रसिद्धं तु नितान्तविभिन्नस्वभावाधिकारिसमुदायद्वयसापेक्षम् । वैधासु च तासु तासु धर्मक्रियासु स एवाधिकरोति यो यथावणं यथाविधि संस्कृतो निरतश्च संस्कारप्रधाने स्वाध्यायादिसर्वविध आचारानुसरणे यावच्छक्यं दण्डकत्रितयेन । असंस्कृताश्रद्धाल्वनधिकारिसमष्टिभयभीतपुरुषाराधितस्तु स्वाध्यायाविरूपो धर्मो मदिरा-3 में लिप्तपात्रनिहितसुरसरित्तोयमिव पीतमनुष्ठितोऽप्यपायपरम्पराप्रदानपर्यवसान इति तावदेव वर्णव्यवस्थामनुसृत्य संस्कारादावेवाधेयो यनः | प्रत्रपरम्परानुमत इत्यालोच्यालोचिताचारसारः परिचितसाङ्गोपाङ्गागमगम्भीररहस्योऽप्रतिमप्रतिभासंपन्नोपकृष्टकालापकृष्टपुरुषापकृष्टकल्पनाकल्पितकुतर्कतश्चतुर्विधसंघाचारविचाररक्षाकामो मध्यस्थो मतभेदे चिकीर्षुर्लोककल्याणं परिजिहीर्षुः संस्कारासत्त्वप्रवादं रिरंसुस्सौजन्ये सूरिवर्यः श्रीवर्धमानसूरिर्निबबन्धेममाचारदिनकरनामानमाचारप्रचारकतयान्वर्थनामानं निबन्धराजम् । गुणकर्मप्राधान्यपराधीनमाईतदर्शनं वर्णव्यवस्थायामुदासीनं वयमपि चाहतदर्शनविद्वांसो न सम्मता वर्णव्यवस्थायां वर्धमानसूरिणा | निर्मित आचारदिनकरस्तु वर्णव्यवस्थासमर्थकस्तत्र निर्दिष्टसंस्कारादिकर्मणां वर्णविभागेनैव निरूपितत्वाद्गुणकर्मकृतवर्णारोपस्य संस्कारका| लेऽसंभूतप्रायत्वादिति कथमस्माकमुपादेयोयं निबन्ध इति केषाश्चित्कथनं तु भ्रान्तभाषितमेव । प्रोक्तालापस्य वकीलबालेष्टरसॉलीसीटर| एडीटरप्रिंटरमाष्टरादिटरटरलेक्चरासंस्कृतशरीरापरिचितागमगाम्भीर्यसंपादितसमाचारपत्रमात्रप्रमाणकत्वात् । आईतदर्शनरहस्यस्य चैषां स्वान्ते तमोगुणप्रधानशिश्नोदरतर्पणपरायणापरप्रान्तस्थपुरुषसंसर्गतदीयाचारविचारेतिहासादिश्रवणाभ्यसनमनननिन्दितमिथ्याप्रधानवृत्तिस Jain Education Internal For Private & Personal Use Only T ww.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 310