Book Title: Abhinav Guptas Ideas in Locana on Nature of Beauty of Kavya
Author(s): V M Kulkarni
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

View full book text
Previous | Next

Page 8
________________ Abhinavagupta's Ideas in Locana on the Nature of Beauty of Kavya 77 5. काव्यवाक्येभ्यो हि नयनानयनाथुपयोगिनी प्रतीतिरभ्यर्थ्यते, अपि तु प्रतीतिविश्रान्तिकारिणी, सा वाभिप्रायनिष्ठैव नाभिप्रेतवस्तुपर्यवसाना । - Locana, p. 442 शब्दविशेषाणां चेति । अन्यत्रेति । भामहविवरणे। विभागेनेति । स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो वीभत्से त्वचारण इति रसकृत एव विभागः। रसं प्रति च शब्दस्य व्यञ्जकत्वमेवेत्युक्त प्राक् । -Locana, p. 358 """किन्तु शब्दसमय॑माणहृदयसंवादसुन्दरविभावानुभावसमुचित प्राग्विनिविष्टरत्यादिवासनानुरागसुकुमारस्वसंविदानन्दचर्वणाव्यापाररसनीयरूपो रसः, स काव्यव्यापारैकगोचरो रसध्वनिरिति, स च ध्वनिरेवेति, स एव मुख्यतयात्मेति । -Locana, pp. 49-50 8. भाव-ग्रहणेन व्यभिचारिणोऽपि चळमाणस्य तावन्मात्र विश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्ठामनवाप्यापि प्राणत्वं भवतीत्युक्तम् ।। -Locana, p. 90 9. क्षुण्णं हि वस्तु लोकप्रसिद्धयाद्भुतमपि नाश्चर्यकारि भवति । -Dhvanyāloka, pp. 534-35. क्षुण्ण होति । पुनः पुनर्वर्णननिरूपणादिना यत्पिष्टपिष्टत्वादतिनिभिन्नस्वरूपमित्यर्थः । --Locana, p. 534 10. तथाजातीयानामिति । चारुत्वातिशयवतामित्यर्थः। सुलक्षिता इति यत्किलैषां तद्विनिर्भुक्तं रूपं न तत्काव्येऽभ्यर्थनीयम् । उपमा हि 'यथा गौस्तथा गवयः' इति । रूपकं 'खलेवासी यूप' इति ।""दीपकं 'गामश्वम्' इति । ससन्देहः 'स्थाणुर्वा स्यात्' इति । अपह्नतिः 'नेदं रजतम्' इति । पर्यायोक्तं 'पीनो दिवा नात्ति' इति । 'अतिशयोक्तिः 'समुद्रः कुण्डिका', 'विन्ध्यो वर्धितवान'कंवागृह्णात्' इति । एवमन्यत् । -Locana, pp. 472-473 रतौ हि समस्त-देव-तिर्यङ्-नरा दि-जातिष्वविच्छिन्नैव वासनास्त इति न कश्चित्तत्र तादृग्यो न हृदयसंवादमयः, यत्तेरपि हि तच्चमत्कारोऽस्त्येव । -Locana, p. 205. एतदुक्त भवति-उपमया यद्यपि वाच्योऽर्थोऽलङ्क्रियते, तथापि तस्य तदेवालङ्करणं यद् व्यङ्ग्यार्थाभिव्यञ्जनसामर्थ्याधानमिति वस्तुतो ध्वन्यात्मैवालङ्कार्यः। कटक-केयूरादिभिरपि हि शरीरसमवायिभिश्चेतन आत्मैव तत्तच्चित्त वृत्तिविशेषौचित्यसूचनात्मतयालङ्क्रियते । -Locana, p. 197 13. तथाहि--अचेतनं शव-शरीरं कुण्डलाद्युपेतमपि न भाति, अलङ कार्यस्याभावात् । यति-शरीरं कटकादि-युक्तं हास्यावहं भवति, अलङ्कार्यस्यानौचित्यात् । न हि देहस्य किञ्चिदनौचित्यमिति वस्तुत आत्मैवालकार्यः, अहमलकृत इत्यभिमानात् । -Locana, pp. 197-198 14. काव्य-विषये च व्यङ्ग्यप्रतीतीनां सत्यासत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापार परीक्षोपहासायैव संपद्यते । -Dhvanyaloka, p. 455 अप्रयोजकत्वमिति । न हि तेषां वाक्यानामग्निष्टोमादिवाक्यवत् सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय प्रामाण्यमन्विष्यते, प्रीतिमात्रपर्यवसायित्वात् । प्रीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् । एतच्चोक्तं वितत्य प्राक् । उपहासाय वेति । नायं सहृदयः केवलं शष्कतर्कोपक्रमकर्कशहृदयः प्रतीति परामष्टुं नालमित्येष उपहासः। -Locana, p. 455 11. 12. 15. अगर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10