Book Title: Abhinav Guptas Ideas in Locana on Nature of Beauty of Kavya
Author(s): V M Kulkarni
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

View full book text
Previous | Next

Page 10
________________ Abhinavagupta's Ideas in Locana on the Nature of Beauty of Kavya 79 शरीरस्य खलु विशिष्टाधिष्ठानयुक्तस्य सत्यात्मनि जीवव्यवहारः न यस्य कस्यचिदिति चेत्गुणालङ्कारौचित्यसुन्दरशब्दार्थशरीरस्य सति ध्वननाख्यात्मनि काव्यरूपताव्यवहारः / -Locana, p. 59 23. (i) ""तत्र कवेस्तावत् कीर्त्यापि प्रीतिरेव संपाद्या / श्रोतृणां च व्युत्पत्तिप्रीती यद्यपि स्तः... तथापि तत्र प्रीतिरेव प्रधानम् / "इति प्राधान्येननानन्द एवोक्तः। चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यं फलम् / -Locana, pp.40-41 (ii) प्रीतिरेव व्युत्पत्तेः प्रयोजिका / प्रीत्यात्मा च रसः .... न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव द्वयोरप्येक विषयत्वात् / -Locana, p. 336 24. कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् "तथा हि-महाकवीनामप्युत्तमदेवता विषयप्रसिद्धसंभोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्ति तिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते / यथा कुमारसंभवे देवीसंभोगवर्णनम् / तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसंभोगवर्णनं तत् पित्रोः संभोगवर्णनमिव सुतरामसभ्यम् / तथैवोत्तमदेवतादिविषयम् / " -Dhvanyaloka. pp. 316-334 25. Dhvanyaloka-vrtti on IV. 5 pp. 529-534, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10