Book Title: Aarahana Panagam
Author(s): Hemsagarsuri, Hemlatashreeji, Ikshitagnashreeji
Publisher: Shrutgyan Prasarak Sabh

View full book text
Previous | Next

Page 140
________________ ૧૧૨ - अध्यात्मसार अध्यात्मसार -आत्मानुभवाधिकार श्लोक ३८ : ४५ निन्द्यो न कोऽपि लोके, - पापिष्ठेष्वपि भवस्थितिश्चन्त्या । पूज्या गुणगरिमाढ्या, धार्यो रागो गुणलवेऽपि ॥१॥ निश्चित्यागमत्त्वं, तस्मादुत्सृज्य लोकसंज्ञां च । श्रदाविवेकसारं, यतितव्यं योगिना नित्यम् ||२|| ग्राह्यं हितमपि बाला - दालापैर्दुर्जनस्य न द्वेष्यम्। त्यक्तव्या च पराशा, पाशा इव सङ्गमा ज्ञेयाः ||३|| . स्तुत्या स्मयो न कार्यः, कोपोऽपि च निन्दया जनैः कृतया । सेव्या धर्माचार्या स्तत्त्वं जिज्ञासनीयं च ||४||

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146