________________
૧૧૨
-
अध्यात्मसार अध्यात्मसार -आत्मानुभवाधिकार श्लोक ३८ : ४५ निन्द्यो न कोऽपि लोके,
- पापिष्ठेष्वपि भवस्थितिश्चन्त्या । पूज्या गुणगरिमाढ्या,
धार्यो रागो गुणलवेऽपि ॥१॥ निश्चित्यागमत्त्वं,
तस्मादुत्सृज्य लोकसंज्ञां च । श्रदाविवेकसारं,
यतितव्यं योगिना नित्यम् ||२|| ग्राह्यं हितमपि बाला -
दालापैर्दुर्जनस्य न द्वेष्यम्। त्यक्तव्या च पराशा,
पाशा इव सङ्गमा ज्ञेयाः ||३|| . स्तुत्या स्मयो न कार्यः,
कोपोऽपि च निन्दया जनैः कृतया । सेव्या धर्माचार्या
स्तत्त्वं जिज्ञासनीयं च ||४||