Book Title: Aagam Manjusha 19 Uvangsuttam Mool 08 Nirayaavaliyaam Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Deepratnasagar View full book textPage 5
________________ देवी सेणिएणं रमा दोचंपि नचपि एवं वुत्ता समाणी सेणियं रायं एवं वयासी-पत्थि णं सामी ! से केति अढे जस्स णं तुम्भे अणरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए. एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स निष्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउम्भूए-धनातो णं तातो अम्मयाओ जाब जाओणं तुम्भ उदरवलिमसेहिं सोल्लिएहि य जाव दोहलं विणेति, तते णं अहं सामी! तसि दोहलंसि अविणिजमार्णसि सुक्का मुक्खा जाव मियायामि, तते णं से सेणिए राया चेवणं देवि एवं वदासी-मा णं तुम देवाणुप्पिए! ओहय जाब झियायाहि. अहं णं तहा घत्तिस्सामि जहा णं तव दोहलस्स संपत्ती भविस्सतीतिकद चिलणं देवि ताहिं इटाहिं कताहि पियाहि मणुचाहि मणामाहि ओरालाहि कहाणाहिसिवाहि धनाहिं मंगवाहि मियमधुरसस्सिरीयाहि वम्गृहि समासासेति, चितणाए देवीए अंतियातो पडिनिक्खमति त्ता जणव बाहिरि तेणेव उपागच्छइ ता सीहासणवरंसि पुरत्याभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बहुहिं आएहिं उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाहि य पारिणामियाहि य परिणामेमाणे २ तस्स दोहलस्स आयं वा उवार्य षा ठिई वा अर्विवमाणे ओहयमणसंकप्पे जाव झियायति, इमे य णं अभए कुमारे व्हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति त्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छति त्ता सेणियं राय ओहय जाय शियायमाणं पासति त्ता एवं वदासी-अनया णं तातो! तुम्भे ममं पासित्ता हट्ठजाबहियया भवह, किन्नं तातो! अज तुम्भे ओहय जाब झियायह?, जइणं अहं तातो ! एयस्सस्स अरिहे सवणयाए तो णं तुम्भे मम Hएयमहूँ जहाभूतमवितहं असंदिवं परिकहेह जे(जा)णं अहं तस्स अट्ठस्स अंतगमणं करेमि, तते णं से सेणिए राया अभयं कुमारं एवं वदासी-णस्थि णं पुत्ता ! से केइ अट्टे जस्स णं तुमं अणरिहे सवणयाए, एवं खल पुत्ता ! तव चाड माउयाए चोडणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिहं मासाणं बहुपडिपुन्नाणं जाव जाओ णं मम उदरवलीमसेहिं सोडेहि य जाव दोहलं विणेति, तते णं सा चिाइणा देवी तसिं दोहटसि अपिणिजमाणसि मुक्का जाय नियाति, तते णं अहं पुत्ता ! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य जाच ठितिं वा अविंदमाणे ओहय जाव झियामि, तए णं से अभए कुमारे सेणियं रायं एवं वदासी-मा गं तातो! तुम्भे ओहय जाव झियायह अहं गं तहा ज(घ)तिहामि जहाणं मम चुछमाउयाए चिडणाए देवीए तस्स दोहलस्स संपत्ती भविस्सतीतिकटु सेणियं रायं ताहि इटाहिं जाव वग्गृहि समासासेति त्ता जेणेव सए गिहे तेणेच उचागच्छद ना अभितरए रस्सितए ठाणिजे पुरिसे सहावेति त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! सणातो आई मंसं गहिरं पत्थिपुडर्ग च गिण्हह, तते णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्ट करतल जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिक्खमंतित्ता जेणेव सूणा तेणेव उवागच्छन्ति ता आलमर्स रुहिरं पत्थिपुडगं च गिण्हंति त्ता जेणेव अभए कुमारे तेणेव उवागच्छति ता करतल त आइमस गहिरं पत्थिपुडगं च उवर्णेति, तते णं से अभए कुमारे ते आलमस रुहिरं कप्पणिकप्पियं करेति त्ता जेणेव सेणिए राया तेणेव उवा० ता सेणियं रायं रहस्सिगर्य सयणिजसि उत्ताणयं नुवज्जावेति त्ता सेणियस्स उदरवलीमु तं अङमंसं गहिर विरवेति त्ता वत्यिपुडएणं A वेदेति ता सर्वतीकरण करेति ता चोलणं देविं उप्पि पासादे अवलोयणवरगयं ठवावेति त्ता चेलणाए देवीए अहे सपक्खि सपडिदिसि सेणियं रायं सयणिजसि उत्ताणगं निवजावेति, सेणियस्स रनो उदरवलिमसाई कप्पणिकप्पियाई A करेति त्ता सेयभायणसि पक्खिवति, तते णं से सेणिए राया अलियमुच्छियं करेति त्ता मुहुर्ततरेणं अन्नमन्नेणं सद्धि संलबमाणे चिट्ठति, तते णं से अभयकुमारे सेणियस्स रन्नो उदरवलिमसाई गिण्हेति ता जेणेव चितुणा देवी तेणेव उवागच्छइ त्ता चालणाए देवीए उवणेति, तते णं सा चिलणा सेणियस्स रन्नो तेहिं उदरचलिमंसेहिं सोडेहिं जाव दोहलं विणेति, तते णं सा चिडणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहल्ला तं गर्भ मुहंसुहेर्ण परिवहति । १०। तते तीसे चालणाए अन्नया कयाई पुत्ररत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुप्पजित्था-जइ ताव इमेणं दारएणं गभगएणं च पिउणो उदरवलिमंसाणि स्वाइयाणि तं सेयं खलु मम एवं गर्भ साडित्तए या पाडित्तए वा गालित्तए वा चिदंसित्तए वा, एवं संपेहेति ता तं गम्भ बहुहिं गम्भसाडणेहि य गम्भपाडणेहि य गम्भगालणेहि य गम्भविद्धसणेहि य इच्छति साडित्तए वा पाडित्तए वा गालित्तए वा विदंसित्तए वा, नो चेत्र णं से इति वा गलति वा विदसति वा, तते णं सा चिडणा देवी तंगभं जाहे नो संचाएति बहहिं गम्भसाडणेहि य जाप चिदंसित्तए वा ताहे संता तंता परिनंता निविना समाणी अकामिया अवसवसा अवसदहातं गम्भ परिवहति ।११। तते णं सा चिटणा देवी नवण्हें मासाणं बहुपडिपुण्णाणं जाव सोमालं सुरूवं दारयं पयाया, तते णं तीसे चेहलणाए देवीए इमे एतारूवे जाव समुप्पजित्था-जड़ ताव इमेणं दारएणं गभगएणं चेत्र पिउणो उदरवलिमसाई खाइयाई तं न नजाणं एस दारए संवड्ढमाणे अम्हं कुलस्स अंतकरे भविस्सति तं सेयं खलु अम्हं एवं दारगं एगते उकुरुडियाए उज्झावित्तए, एवं संपेहेति ता दासचेडिं सदावेति त्ता एवं वयासी-गच्छह णं तुम देवाणुप्पिए ! एवं दारगं एगते उकुरुडियाए उज्झाहि, तते णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी करतल जाव कटु चित्रणाए देवीए एतमढे विणएणं पडिमुणेति त्ता तं दारगं करतलपडेणं गिण्हेइ त्ता जेणेव असोगव. णिया तेणेव उवात्ता तं दारगं एगते उकुरुडियाए उज्झति, तते णं तेणं दारएणं एगते उकुरुडियाए उज्झितेणं समाणेणं सा असोगवणिया उज्जोविता यावि होस्था, तते णं से सेणिए राया इमीसे कहाए लद्धढे समाणे जेणेव असोगवणिया तेणेव उवा० ता तं दारगं एगते उकुरुडियाए उज्झियं पासेति त्ता आसुरुत्ते जाव मिसिमिसेमाणे तं दारगं करतलपुडेणं गिण्हति त्ता जेणेव चिडणा देवी तेणेव उवा० ना चोदणं देविं उचावयाहिं आओसणाहिं आओ. सति उचावयाहिं निभच्छणाहिं निम्भच्छेति एवं उद्धसणाहिं उद्धंसेति त्ता एवं बयासी-कीस णं तुमं मम पुत्तं एगते उकुरुडियाए उज्झाचेसित्तिकटु चाडणं देविं उच्चापयसवहसावितं करेति त्ता एवं वयासी-तुमंणं देवाणुप्पिए ! एवं दारगं अणुपुत्रेणं सारक्खमाणी संगोवेमाणी संवइदेहि, तते णं सा चोङणा देवी सेणिएणं रमा एवं बुत्ता समाणी लजिया विलिया विड्डा करतलपरिग्गहियं० सेणियस्स रन्नो विणएणं एयम8 पडिमुणेति त्ता तं दारगं अणुपुर्ण सारक्खमाणी संगोवेमाणी संचड्ढेति । १२॥ तते गं तस्स दारगस्स एगते उकुस्खडियाए उज्झिजमाणस्स अमांगुलियाए कुक्कुडपिच्छएणं दूमिया याचि होत्या, अभिक्खणं २ पूर्व सोणियं च अभिनिस्सवेति, तते णं से ८९५ निरयावल्यायुपांगपंचकं, रिमा लाया मुनि दीपरनसागरPage Navigation
1 ... 3 4 5 6 7 8 9