Book Title: Aagam 32 DEVENDRA STAV Moolam evam Chhaayaa Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 8
________________ आगम (३२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [२२] प्रकीर्णकद शके ९ दे वेदस्तवे ॥ ७७ ॥ Can Eatinima “देवेन्द्रस्तव” - प्रकीर्णकसूत्र - ९ ( मूलं + संस्कृतछाया) - मूलं [२२]------ मुनि दीपरत्नसागरेण संकलित ..... ... आगमसूत्र [३२] प्रकीर्णकसूत्र [०९] "देवेन्द्रस्तव मूलं एवं संस्कृतछाया दधरणाण दुपहंपि । तेसिं भवणवराणं चुलसीहमहे सयस हस्से | २२ || १५० || दो सुषणु । सुवणिदा वेणूदेवे य वेणुदाली य । तेसिं भवणवराणं बावन्तरिमो सयसहस्सा ॥ २३ ॥ ९५९ ॥ वाकुमारिंदाणं वेलंयपभंजणाण दुपहंपि । तेसिं भवणवराणं छन्नवहमहे सयसहस्सा ॥ २४ ॥ ९५२ ॥ चउसट्ठी असुराणं चुलसीई चेय होइ नागाणं। पावन्तरि सुवण्णाणं वाउकुमाराण छन्नउई ।। २५ ।। ९५३ ।। दीवदिसाउदहीणं विज़ुषु मारिंदथणियमग्गीणं । छण्हंपि जुयलयाणं बावन्तरिमो सयसहस्सा || २६ ।। ९५४ ।। इक्किम्मि य जुपले नियमा बावसरि सपसहस्सा। सुंदरि ! लीलाइ ठिए ठिईविसेसं निसामेहि ॥ २७ ॥ ९५५ ॥ चमरस्स सामरोवम सुंदरि ! उक्कोसिया ठिई भणिया । साहीया बोद्धवा बलिस्स बहरोपणिंदस्स ॥ २८ ॥ ९६६ ॥ जे दाहि गाण इंदा चमरं मुत्तूण सेसया भणिया । पलिओचमं दिवहूं ठिई उक्कोसिया तेसिं ॥ २९ ॥ ९५७ ॥ जे ॥ २१ ॥ नागकुमारेन्द्रयोर्भूतानन्दधरणयोर्द्वयोरपि । तेषां भवनवराणां चतुरशीतिरधः शतसहस्राणि ॥ २२ ॥ द्वौ सुतनो ! सुवर्णेन्द्री वेणुदेवा वेणुदालिश्च । तयोर्भवनवराणां द्वासप्ततिः शतसहस्राणि ॥ २३ ॥ वायुकुमारेन्द्रयोर्वे लम्बप्रभञ्जनयोद्वयोरपि । तेषां भवनवराणां पण्णवत्तिरधः शतसहस्राणि ॥ २४ ॥ चतुःषष्टिरसुराणां चतुरशीतिचैव भवति नागानाम् द्वासप्ततिः सुवर्णानां वायुकु माराणां पण्णवतिः ।। २५ ।। द्वीपविगुदधीनां विद्युत्कुमारेन्द्र स्तनितानीनाम् । पण्णामपि युगलानां द्वासप्ततिः शतसहस्राणि ॥ २६ ॥ एकैकस्मिंश्च युगले नियमाद्वासप्ततिः शवसहस्राणि । सुन्दरि ! लीलया स्थिते ! स्थितिविशेषं निशमय ।। २७ ।। चमरस्य सागरोपमं ॥ ७७ ॥ सुन्दरि ! उत्कृष्टा स्थितिर्भणिता । साधिका बोद्धव्या वलेर्वैरोचनेन्द्रस्य ॥ २८ ॥ ये दक्षिणानामिन्द्राश्रमरं मुक्त्वा शेषा भणिताः । पल्यो Far Plate the Oy ~7~ चमरादि भवनादिPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46