Book Title: Aagam 29 SANSTAARAK Moolm evam Chhaayaa Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 9
________________ आगम “संस्तारक” - प्रकीर्णकसूत्र-६ (मूलं+संस्कृतछाया) --------- मूलं [३१]---- (२९) प्रत सूत्रांक ||३१|| ५ तदुपरछिमो नाउँ ॥ ३१॥ ६१७ ॥ हापंति जस्स जोगा जरा य विविहा य हुंति आयंका । आमहइ अ संधारं चारिके शुद्धाशुद्धसुषिसुद्धो तस्स.संधारो ॥ ३२ ॥ १८॥ जो गारवेण मत्तो निच्छद आलोअणं गुरुसगासे । आरुहह अ18| संस्तारका ॥५५॥ संथारं अविसुद्धो तस्स संधारो ॥ ३३ ॥ ६१९ ।। जो पुण पसन्भूओ करेइ आलोअणं गुरुसगासे । आमहह अ० सुवि० ॥ ३४ ॥ ६२० ।। जो पुण सणमइलो सिदिलचरित्तो करेइ सामनं । आरु० अवि०॥ ३५॥ ॥ ६२१ ॥ जो पुण दसणसुद्धो आयचरित्तो करेइ सामनं । आरु. सुवि०॥ ३६॥ ६२२ ॥ जो रागदोसरहिओ तिगुसिगुत्तो तिसल्लमपरहिओ । आरुहह सुवि०॥ ३७ ।। ६२३ ॥ तिहिं गारवेहिं रहिओ तिदंडपडिमोपगो पहिअकित्ती। आरुहइ सुवि०॥ ३८॥ ६२४ ॥ चउविहकसायमहणो चाहिं विकहाहिं विर * दीप अनुक्रम 0-550-94544100-5026-0 | संसारकः कीरशे वाऽवकाशे' । उत्स्कन्दितव (अनशनस्य) करणमेतत् तावदिच्छामो शातुम् ।। ३१ ॥ हीयते यस्य योगा जरा च विविधाभ भवन्त्यातङ्काः । आरोहति च संस्तारकं सुविशुद्धलस्य संस्तारकः ।। ३२ ।। यो गौरवेण मत्तो नेत्यालोचनां गुरोः सकाशे । आरोहति च संस्तारकं अविशुद्ध०॥ ३३ ॥ यः पुनः पात्रभूत: करोत्यालोचनां गुरोः सकाशे | आरोहति च संसारकं सुविशुद्ध ॥ ३४ ॥ यः पुनर्मलिनदर्शनः पचारित्रः करोति श्रामण्यम् । आरोहति च संसारकं अविशुद्ध०॥ ३५ ॥ यः पुनः शुद्धदर्शन आत्मचारित्रः करोति श्रामण्यम् । आरोहति च संसारकं सुवि०॥३६॥ यो रागद्वेषरहितः त्रिगुतिगुणविशल्यमदरहितः । आरोहति च संसारक सुवि० ॥३७॥ विभिगीरच रहितत्रिदण्डप्रतिमोचकः प्रथितकीर्तिः । आरोहति व संसारकं मुवि० ॥ ३८ ॥ चतुर्विध [३१] का॥ ५५॥ Jnteritinuomainaxi | सस्तारकस्य सुविशुद्धता-अविशुद्धताया: कथनं ~8~Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21