Book Title: Aagam 26 MAHA PRATYAKHYAN Moolam evam chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ आगम (२६) “महाप्रत्याख्यान” - प्रकीर्णकसूत्र-३ (मूलं+संस्कृतछाया) -------------- मूलं [५३] ------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२६], प्रकीर्णकसूत्र - [०३] "महाप्रत्याख्यान" मूलं एवं संस्कृतछाया + + प्रत सूत्रांक ||५३|| + S दीप अनुक्रम आहारनिमित्तेणं अहयं सवेसु नरयलोएसु । उववण्णोमि य बहुसो सवासु य मिच्छजाईसु ॥ ५३॥१८६॥ आहारनिमित्तेणं मच्छा गच्छंति दारुणे नरए। सचित्तो आहारो न खमो मणसावि पत्थेउं ॥ ५४ ॥१८॥ तणकटेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेर्ड कामभोगेहिं ॥५५॥ १८८ ॥ तणकट्टेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं अत्थसारेणं ॥ ५६ ॥१८॥ तणकटेण व अग्गी लवणजलो वा नईसहस्सहिं । न इमो जीवो सक्को तिप्पेउं भोअणविहीए ॥५७॥१९॥ वलयामुहसामाणो दुप्पारों व णरओ अपरिमिजो। न इमो जीवो सको तप्पे गंधमल्लेहिं ।। ५८ ॥ १९१ ॥ अवियद्धोऽ(अवितत्तो)य जीवो अईयकालम्मि आगमिस्साए। सहाण य रूवाण य गंधाण रसाण फासाणं ॥ ५९॥१९२॥ कप्पतरुसंभवेसुं देवुत्तरकुरुवंसपसूएसु । उववाए ण य तित्तो न य नरविजाहरसुरेसु ॥६॥ स्तृप्तिम् ॥ ५२ । आहारनिमित्तमहं सर्वेषु नरकलोकेषु । उत्पन्नोऽस्मि च बहुशः सर्वासु च म्लेच्छजातिषु ।। ५३ ।। आहारनिमित्तं मत्स्या गच्छन्ति दारुणे नरके । सचित्त आहारो न क्षमो मनसाऽपि प्रार्थयितुम् ।। ५४ ॥ तृणकाष्ठेनापिरिय लवणोदो नदीसहलेरिख । नायं | जीवः शक्यस्तर्पयितुं कामभोगः ॥ ५५ ॥ तृण । अर्थसारेण ॥ ५६ ॥ तृण० । भोजनविधिना ॥ ५७ ।। वडयामुखसमानो दुष्पारो नरक इवापरिमेयः । नायं गन्धमाल्यैः ॥ ५८ ॥ अविदग्धो(अवितृमो)ऽयं जीवोऽतीतकाले आगमिष्यति । शब्दानां रूपाणां गन्धानां | रसानां स्पर्शानाम् (भोगेषु ) ॥ ५९॥ कल्पतरुसंभवेषु देवकुरूत्तरकुरुवर्षप्रसूतेषु । उपपातेन च हप्तो न च नरविद्याधरमुरेषु ॥६॥ [५३] % ~ 11~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24