Book Title: Aagam 24 CHATU SHARAN Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 2
________________ आगम (२४) “चतु:शरण" - प्रकीर्णकसूत्र-१ (मूलं संस्कृतछाया) ------------ मूलं [-] -------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२४], प्रकीर्णकसूत्र - [१] “चतुःशरण" मूलं एवं संस्कृतछाया चतु:शरण' प्रकीर्णक(१) श्रीआगमोदयसमितिग्रन्थोद्धारे, पूर्वमुद्रितग्रन्थाङ्कः-४५, अर्थ-ग्रन्थाङ्कः-४६. श्रुतस्थविरसूत्रितं । चतुःशरणादिमरणसमाध्यन्तं प्रकीर्णकदशकं (छायायुतम्। प्रतिसाद प्रकाशक:-श्रीआगमोदयसमितेः कार्यवाहकः झवेरी-वेणीचंद सूरचंद । --00000 इदं पुस्तकं मोहमय्यां निर्णयसागरमुद्रणालये कोलभाटवीथ्यां-२६-२८ तमे गृहे रामचंद्र येसू शेडगेद्वारा मुद्रापयित्वा प्रकाशितम् । 20-4 वीर सं० २४५३. विक्रम सं० १९८३. सन १९२७. वेतन रू.२-9-9. चतुःशरण-प्रकीर्णकसूत्रस्य मूल “टाइटल पेज" ~1~Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14