Book Title: Aadijin Panchkalyanak Puja tatha Bhavvahi Stavano
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
પ્રભુ પાસે બોલવાની સ્તુતિના લોકે आदिम पृथिवीनाथ-मादिमं निष्परिग्रहम् । आदिमं तीर्थनाथच, ऋषभस्वामिनं स्तुमः ॥ १ ॥ ऐन्द्रीं श्रियं वाभिसुतः स दद्या-दद्यापि धर्मस्थितिकल्पवल्ली ॥ येनोप्तपूर्वा त्रिजगजनानां, नानान्तरानन्दफलानि सूते ॥२॥ पूर्णानन्दमयं महोदयमयं, कैवल्यचिदृनयं रूपातीतमयं स्वरूपरमणं, स्वाभाविकीत्रीमयम् ॥ ज्ञानोद्योतमयं कपारसमयं, स्याद्वादविद्यालयं;
श्रीसिद्धाचलतीर्थराजमनिशं, वन्देऽहमादीश्वरम् ॥ ३॥ योऽद्विष्टचित्तोऽपि रिपूजघान, विरक्तचित्तोऽपि भुनक्ति मुक्तिम्।। सदाऽभिजातोऽपि हि नाभिजातः, सकामितं कामितमातनोतु ॥४॥ शिशुमये समये प्रणयानतो-ऽमरपतिः प्रभुवंशविवृद्धये ॥ करकजेर्पयदेवववंशकं, वितरताद् ऋषभः स मदीप्सितम् ॥५॥
જેણે કીધી સલ જનતા નીતિને જાણનારી, ત્યાગી રાજયા-દિક વિભવને જે થયા મૌનધારી; વહેતો કીધે સુગમ સબળો ક્ષને માર્ગ જેણે, वन्दु धुं. ते सपल गिनने धोरी प्रभुने ॥॥ દીક્ષા ગ્રહી પ્રથમ તીર્થ તમે જ સ્થાપ્યું, છે “વ્યનું કઠિન કછ અનંત કાપ્યું; એવા પ્રભુ! પ્રણયથી નમીએ તમને, મેવા વિભુ ! શિવતણું અને અમને ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 51 52 53 54 55 56