Book Title: 57 Ajit Shanti Stotra
Author(s): Purvacharya
Publisher: ZZZ Unknown

Previous | Next

Page 1
________________ 55. अजित-शान्ति स्तव अजिअं जिअ-सव्व-भयं संतिं च पसंत-सव्व-गय-पावं. जय-गुरु संति-गुणकरे, दो वि जिण-वरे पणिवयामि. गाहा.1. ववगय-मंगुल-भावे, ते हं विउल-तव-निम्मल-सहावे. निरुवम-मह-प्पभावे, थोसामि सुदिट्ठ-सब्भावे. गाहा.2. सव्व-दुक्ख-प्पसंतीणं सव्व-पाव-प्पसंतीणं. सया अजिअ-संतीणं, नमो अजिअ-संतीणं. सिलोगो.3. अजिअ-जिण। सुह-प्पवत्तणं, तव पुरिसुत्तम। नाम-कित्तणं. तह य धिइ-मइ-प्पवत्तणं तव य जिणुतम! संति! कित्तणं. किरिआ-विहि-संचिअ-कम्म-किलेस-विमुक्खयरं अजिअं-निचिअं च गुणेहिं महामुणि-सिद्धिगयं. अजिअस्स य संति-महा-मुणिणो वि अ संतिकरं स्ययं गम निव्वुइ-कारणयं च नमसणयं... आलिंगणयं.5. पुरिसा। जइ दुक्ख-वारणं जइ अ विमग्गह सुक्ख-कारणं. अजिअं संतिं च भावओ, अभयकरे सरणं पवज्जहा... मागहिआ.6. अरइ-रइ-तिमिर-विरहिअ-मुवरय-जर-मरणं सुर-असुर-गरुल-भुयग-वइ-पयय-पणिवइअं. अजिअ-महमवि अ सुनय-नय-निठण-मभयकरं रणमुव-सरिअ भुवि-दिविज-महिअं सयय-मुवणमे...संगययं.7. तं च जिणुतम-मुत्तम-नित्तम-सत्त-धरं अज्जव-मद्दव-खंति-विमुत्ति-समाहि-निहिं. संतिकरं पणमामि दमुत्तम-तित्थयरं संतिणी मम-संति-समाहि-वरं-दिसउ... सोवाणयं.8. सावत्थि-पुव्व-पत्थिवं च वरहत्थिमत्थय-पसत्थ-वित्थिन्न-संथिअं थिर-सरिच्छ-वच्छं मय-गल-लीलायमाणवर-गंध-हत्थि-पत्थाण-पत्थिअं संथवारिहं. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1