SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ sle प्रथमे उत्पत्तिस्कन्धे सप्तमः सर्गः / भागनाम् ना II AISHITTINISHI NIAsle अथ चन्द्रमुखी मुग्धा स्फुटत्कुमुदहासिनी / समाययौ शरद्वाला विमलाम्बरधारिणी मजुखञ्जनमञ्जीराः स्वैरकीरावलिस्रजः / शुभ्राभ्रवसना मेजुर्विभ्रम दिग्मृगीदृशः // 2 // भृशमब्जरजापुञ्जपिञ्जरैरलिना वजैः / कामानलस्फुलिङ्गत्वं कृतं हृदि वियोगिनाम् इत्थं वर्षात्यये तस्मिन् विभूषयति भूतलम् / पुनर्नव इवोत्तस्थे नलस्य विरहानल: ददाह चन्दनं देहं न ददौ कौमुदी मुदम् / मृणालं व्यालतां मेजे कर्पूरः पूरतां ययौ // 5 // ज्वलति स्म जलार्दापि मालती म्लानिमाददे / बभार हारः क्षारत्वं कस्तूरी दुस्तराऽभवत् // 6 // ततः प्रचुरचातुर्यैः सुहृद्भिः सह शोभनैः / क्षणं मनोविनोदाय स पुरोपवनं ययौ // 7 // तत्रास्य पुरतस्तस्थौ बालिका वनपालिका / मृणाललतिका नाम्ना साम्नामेकनिकेतनम् // 8 // असत चित्रसन्दर्मा मालतीमुकुलस्रजम् / निधाय नृपकण्ठे सा जगाद सरसाक्षरम् इदं तव स्वर्गवनोपमानं क्रीडावनं मन्मथतुल्यरूप।। अत्र दुमाणां च पतत्रिणां च दक्षोऽपि जानाति जनो न तत्त्वम् जना न तत्वम् // 10 // ||AHI II II A
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy