________________ बमस्कन्ध सर्गः६ ISIS नलं प्रति हंसखागमनम् // II III-THEII AISIA ISIT AIBHII NIBFIN II पथिककथितां श्रुत्वा विद्वान् विदर्भमहीपतेरतिशयवतीं बाला भालस्थले तिलकाङ्किताम् / स खलु निषधस्वामी चामीकरप्रतिमोऽप्यभूत विसकिसलयच्छेदच्छायः स्वकायविभूतिभिः॥ 35 // एवं तयोविधिनियोगनिवृत्तवृत्तौ नित्यं परस्परपरिग्रहबद्धभावौ। शक्येत कर्तुमनयोर्मनसि प्रकामं रागः सुखेन हि कषायितवाससीव // 36 // तत्पक्षिणि ! क्षणमिह स्वजनं समग्रमापृच्छय यामि नृपतिं प्रति वैरसेनिम् / संभाव्य तं तदनु भीमसुतां करिष्ये तद्रागसागरमहोमिनिमग्नचित्ताम् // 37 // सा वज्रलेपसदृशैर्वचनैर्मदीयैस्तं वीरसेनतनयं प्रतिबद्धभावा / भैमी सुरासुरनरोरगसिद्धयक्षगन्धर्वकोटिभिरपि क नु विप्रतार्या ? // 38 // इत्येतदुक्त्वा दयितां पतङ्गः मामण्डलस्याभिमुखो बभूव / श्रीमान् महापायुगेन साकं विहायसा हंसकुलावतंसः // 39 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे षष्ठः सर्गः // 6 // SIA III III II 13 //