________________ असमस्कन्धे सर्गः२ कच्छ AII IIII महाकच्छयोः ऋषभदेवस्य आराधना। शृणु राजन् ! पुरा पृथ्व्यां पार्थिवौ प्रथितान्वयौ / वीरौ कच्छमहाकच्छौ मुक्तसङ्गौ मनस्विनौ // 51 // भजतः स्म महाभक्त्या भगवन्तं स्मरान्तकम् / शिवं शङ्करमव्यक्तं जटामुकुटमण्डितम् // 52 // दिगम्बरं दुराराध्यं महादेवं महेश्वरम् / आदिनाथं जगन्नाथं वृषस्कन्धं वृषध्वजम् // 53 // तयोराराधनप्रीतः पुण्डरीको गणेश्वरः / दिदेश चतुरो वेदान् श्रेष्ठं च शिवशासनम् // 54 // तौ महर्षिषु मुख्यत्वं प्रपन्नावार्यतापसौ / ययोः कुलपतिः स्वामी भगवान् वृषभध्वजः // 55 // तदन्वये वयं जाताः पृथिव्यामार्यतापसाः। शीर्णपर्णफलाहारा निषधस्कन्धवासिनः // 56 // अस्ति नो जागवीतीरे तीर्थ नाम्ना तमोऽपहम् / सर्वपापहरं पुण्यं भरतेश्वरकारितम् // 57 // तत्रास्ति नलिनीगुल्मे मेघनादवितानिनि / प्रासादे स्थापितः श्रीमान् वृषाङ्को मूलनायकः // 58 // स्निग्धश्यामजटाजूरं यं प्रणम्य जगद्गुरुम् / न नृणां जातु जायन्ते नाना नरकयातनाः // 59 // कीर्यन्ते जानुदनानि कुसुमानि मनीषिभिः। कल्याणीभक्तिभिर्देवैर्यत्कल्याणिकपर्वसु // 6 // तत्रासाकं निरातङ्घ चिरं निवसतां सताम् / दुर्दैवप्रेरितः प्राप्तः क्रौञ्चकर्णो निशाचरः // 6 // विद्याधरैः स वैताढ्यान्निरस्तो बान्धवैरपि / कुविद्यासाधकः पापी नृचक्षा राक्षसाधमः // 62 // महामायामयः क्रूरो दुरात्मा वचनाचणः / स द्रोहेण विनास्माकं दिनमेकं न तिष्ठति // 63 // अनालोकमनामोदमनध्यायमवैभवम् / संप्रत्यस्नानमध्यानमसाकमभवद् वनम् IA III III A