SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ THEIK IIII A III III बकुलं चक्रवच्चक्रे चम्पकं तोमरोपमम् / केतकं कणिशरवत पुष्पास्त्रः प्रोषितस्त्रियाम एतस्मिन् समये राजा दिने क्वचिददुर्दिने / प्रकाशकुट्टिमस्कन्धमध्यासामास नैषधः // 10 // विद्वद्भिर्वारनारीभिर्वयस्यैर्वरवेत्रिभिः / वृत्तो वैणविकैर्विष्वक् वैतालिकविदूषकैः श्रुतशीलसमानेन महामित्रेण मन्त्रिणा / सहितः श्रुतशीलेन सालङ्कायनसूनुना // 12 // विश्वं विलोकयन् वर्षाविभूतिभरभूषितम् / ददर्श दूरतो वृद्धान् बहूनापततो मुनीन् // 13 // ते कडारतरोत्तुङ्गजटामुकुटमौलयः। वहन्त इव सत्राग्निं रेजिरे भस्मभूषणाः // 14 // द्वारप्राप्ताः कृतार्धास्ते प्रत्युद्गम्य पुरोधसा / वर्णाश्रमगुरुं द्रष्टुं प्रविशन्ति स्म विस्मिताः // 15 // कर्णधारैरिव द्वाःस्थैर्वेश्मकक्षान्तराणि ते / वार्द्धिद्वीपान्तराणीव दिग्मूढास्तत्र निन्यिरे // 16 // सहस्रशिखरं शुभ्रं कैलासमिव ते परम् / प्रासादमधिरोहन्तः परिश्रान्तास्तपस्विनः // 17 // सशङ्कपदपातास्ते दूरं दुस्तरदर्शिनः / जग्मुर्नगनदभ्रान्त्या प्राप्य नीलाश्मकुट्टिमम् // 18 // कृपाणवाणतूणीरप्रमुखान्यायुधानि च / छत्रप्रकीर्णकादीनि नरेन्द्रककुदानि च // 19 // सिप्राचषकभृङ्गारपारीप्रायाणि कोटिशः। पात्राणि च पवित्राणि रत्नरौप्यमयानि च // 20 // चकोरकीरचक्राङ्गपिकपारापतादिकान्. / भूषितान् भ्रमतः स्वैरं मत्तान् क्रीडापतत्त्रिणः // 21 // दास्तत्र दिव्यादि वस्त्वेकैकं महीपतेः। आजन्मतोऽपि नामापि यस्य स्वप्मेऽपि न श्रुतम् // 22 ॥(चतुर्भिः कलापकम्) II IIIIIIISil II 4. III AIII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy