________________ IPS अष्टमे स्कन्धे सर्गः२ क्षेत्रपालदर्शनम् // // 173 // II - MERIT WIBEIN रक्ष रक्ष महावीर ! गतास्मि शरणं तव / तवास्मि किङ्करी स्वामिन् ! देहि मे देव ! जीवितम् // 37 // इति स्तुतिजुषस्तस्यास्त्रासक्षुभितचेतसः / बभूव वचनं भृयो भैरवप्रतिमोद्भवम् // 38 // न हन्मि शतबद्धानां चणकानां क्रमेण चेत् / एकद्वित्रिचतुर्वृद्ध्या दत्से मुष्ट्ययुतं मम // 39 // न च तान् गणयेत् कश्चित् देयाश्च स्वयमेव मे / चतुर्यामावधिस्तेषां कालो दानस्य कर्मणि // 40 // सङ्ख्याकालक्रमातीतं यदि किश्चिद् भविष्यति / तद् न शङ्कां करिष्यामि मारयिष्यामि निश्चितम् // 41 // स्वीचक्रे सापि तद् वाक्यं भीता जीवितकासिणी / दुष्करेष्वपि कार्येषु कालक्षेपो महान् गुणः // 42 // ततः प्रणम्य देवेशं विशेषात् परमेष्ठिनम् / प्राप्तः सौधमहं राजन् ! जातस्तदुःखदुःखितः कथं किल भवेदेतद् मुष्टिदानं सुदुष्करम् / अहो निरनुरोधित्वं भैरवस्य धिगीदृशम् // 44 // हा कष्टं मयि नाथेऽपि प्रिया मम विपत्स्यते / इति मृदाय मे वेत्री शसंस मुनिमागतम् // 45 // स नाम्ना शङ्करः श्रीमानाचार्यः कार्यविद्वरः / कृतातिथ्यो ममापृच्छत् विच्छायत्वस्य कारणम् // 46 // मयापि कथितं तस्मै निजदुःखं तदुल्वणम् / सोऽप्यवोचदनूचानः कृपणं मां कृपापरः // 47 // अहं पूर्वधरो राजन् ! प्रणीतं पूर्वसूरिभिः / पूजयाम्यक्षपूजं यद् विश्वसङ्ख्याविचक्षणः // 48 // समानद्रव्यरूपाणां मुष्टिसंस्थानयोग्यया / सङ्ख्या सहृदयातुं शक्यते लीलया यतः // 49 // तमक्षहृदयं मन्त्रं वदतः शृणु मन्मुखात् / इत्युक्त्वा रहसि श्रीमान् सूरिर्मामुपदिष्टवान् // 50 // II IIIIIIIIISIS = = = BIE AISII ATHI = BIAFII // 173 //