________________ राज्यभ्रंशेऽपि मोहेऽपि न स्यात् किं कचिदीदृशः / न भग्नपतितो वापि हारो विषधरायते तद् मुश्च दुरभिप्राय प्रसीद भज सौम्यताम् / वैदर्मि! तव भृत्योऽस्मि मा मयि भ्रान्ति मा कृथाः इति तस्य वचः श्रुत्वा वैदर्भी दम्भगर्मितम् / प्रत्यभाषत पीयूषकल्लोलकलया गिरा यदि त्वं कुब्जमात्रोऽसि न नलः परमार्थतः / तत् कुतः सूर्यपाकस्ते क्रियतां किश्चिदुत्तरम् कृष्णः काणः कुणिः कुष्ठी कुब्जो वा भव नैषध ! / यादृशस्तादृशो वापि मया ज्ञातोऽसि सर्वथा एष लब्धोऽसि किं भूम्ना न यासि पुरतो मम / ननु सिंह इवात्र त्वं पतितः खड्गपञ्जरे प्रसीद कुरु कारुण्यं किं करोषि कदर्थनाम् ? / पुनः प्रकटमात्मानं तनुष्व निषधेश्वर ! इति कलिकलिताभिः प्रेमकर्मीरिताभिर्विनयविचुलिताभिर्वाग्भिरिन्दीवराक्ष्याः निषधनृपतिरन्तर्मिद्यमानोऽपि भेजे गिरिरिव दृढभावं सिन्धुवेलावयस्यः अविरलकलिकोपक्रीडितव्रीडितस्य प्रवलितपुनरुत्थप्रीतिनीतिक्रमस्य / मनसि निषधभर्तुर्भाववैचित्र्यरूपं कविभिरपि न सेहे वर्णितुं तत्त्ववृत्त्या निर्व्याजमद्भुतमनर्गलमत्युदारं जानन्नपि प्रणयमात्मनि राजपुत्र्याः। पूर्वापराधपरमत्रपया न सेहे सद्यः स दर्शयितुमात्ममुखं सुमुख्याः . इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे चतुर्थः सर्गः॥४॥ // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // IIIIIIIIII-IIII HIAISII II ATHI AISHI NISEISISEle_ // 31 // // 32 //