SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ DISIS-ISITIMILSI DIHI THI II इति चिन्तयतस्तस्य समुपागत्य केशिनी / ऋतुपर्णप्रणाम द्राक् इन्द्रसेनमकारयत् // 34 // कस्यायमिति ? तेनोक्ता केशिनी वाक्यमब्रवीत् / राजन् ! पितास्य भूपालः शत्रुकालानलो नलः॥ 35 // ऋतुपर्णस्ततः प्रेम्णा बालमालिङ्गथ निर्भरम् / उत्तार्य निजगात्रेभ्योः भूषणैस्तमभूषयत् // 36 // अयं हि स्वामिनः सूनुरिति कुब्जोऽपि हि ब्रुवन् / आश्लिष्य वक्षसा बालं दृढं मूर्ध्नि चुचुम्ब च // .37 // ततः शस्यानि शाकानि दुग्धानि च दधीनि च / ते तेषामेव मुख्याश्च वेसवाराः पृथग्विधाः // 38 // रसवत्या व्यतिकरा ऋतुपर्णस्य भृभुजः। भीमपौरोगवैस्तत्र प्रगुणीचक्रिरे तदा // 39 // कः कोऽत्र सूपकारोऽस्तीत्युक्तैस्तैः स्वयमेव सः / दर्शयन् सूदतां कुब्जः पाकाय प्रगुणोऽभवत् // 40 // केशिन्या सज्ञया शीघ्रं वारिते निखिले जने / जलाग्निसमिधस्तस्मै न तु कश्चिदढौकयत् // 41 // त्वं हि देव्या सुदेवोक्त्या नलः कुब्ज इति श्रुतः / विदिता तब साप्यत्र सूर्यपाकप्रवीणता // 42 // कथं न कुरुषे कुब्ज ! तथा रसवतीमिह ? / ननु त्वदर्शनोत्कण्ठा चिरादस्माकमप्यभूत // 43 // कोशलाधिपते ! प्राप्तप्रसङ्गादिह संप्रति / कथयिष्याम्यहं देव्यास्त्वामप्यत्र समागतम् // 44 / / इति स्वजनसंबन्धबुद्धिपूर्व विदग्धया / केशिन्याभिहितः कुब्जः प्रारेमे दिव्यसूदताम् // 45 // स वारुणवरानीतैर्वारिभिर्विहितद्रवः / धर्मांशुरश्मिसङ्क्रान्तकृशानुः पाकमादधे // 46 // इदं त्वत्पितुरन्यस्य न कस्याप्यभवत् पुरा / इन्द्रसेन ! ततः किश्चिद् भुक्ष्वेत्यूचेऽथ केशिनी // 47 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy