SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अयमेव नलः सर्गः६ IFSIIIII इति // 155 // दूतयोः प्रतीतिः॥ बस्ति ते कुब्जायोस्तव दर्शना / अदारियं महाभपालस्त्वयि जावत तयोः Ill III ARIATII-III all IS चुभुजाते यथाशक्ति भक्त्या तत्परिवेषिणम् / न सेहे तद्रसज्ञा तु कर्तुं तद्रसनिर्णयम् ततः सरस्वती पूजा नैवेद्यास्वादनादिना / नलोऽयमिति निःशवं प्रतीतिरभवत् तयोः // 28 // ऊचतुश्च यथा कुब्ज ! त्वं महात्मा महीतले / नूनं स नलभूपालस्त्वयि जीवति जीवति // 29 // भोजनादमृतास्वादस्तीर्थयात्रा च दर्शनात् / अदारियं महादानात् त्वया नौ प्रतिपादितम् // 30 // किं न प्रयोजनं सिद्धमावयोस्तव दर्शनात् / केवलं नलभूभर्तुर्वार्ता लब्धा नहि क्वचित् // 31 // तदस्तु स्वस्ति ते कुब्ज! व्रजामो बत साम्प्रतम् / कुण्डिनस्य हि मुक्तस्य बहवो वासरा गताः // 32 // इतो गताभ्यामावास्यां विज्ञप्ता भीमनन्दिनी / अप्राप्तनलवृत्तान्ता न विद्यः किं करिष्यति // 33 // तयोस्तद् वचनं श्रुत्वा बभाषे कुजनैषधः। विप्रो ! यदि हि गन्तव्यं प्रेषयिष्याम्यहं ततः // 34 // दिष्ट्या युष्मत्प्रसङ्गेन जीवन्ती भीमजा श्रुता / दिष्ट्या तस्य च भूभर्तुर्रमस्य कुशलं श्रुतम् // 35 // तत् तस्याः प्रणतिर्वाच्या दमयन्त्याश्च मामकी / सर्वस्वं च शरीरं च देव्या एवैतदिष्यताम् // 36 // तस्यां हि किल जीवन्त्यां वापि राजापि संभवेत् / इन्द्रसेनोऽथवा राज्यं निजं नेतुं भवेत् प्रभुः // 37 // ममापि भवति स्थान विदेशपतितस्य च / न विना निषधां वापि मुहूर्तमपि मे रतिः // 38 // तद् गच्छतं द्विजवरौ पुनरागमाय कल्याणमस्तु युवयोर्विषमेऽपि मार्गे। स्मर्तव्य एष निजदेशमपि प्रपन्नैः स्वल्पोऽपि हि व्यतिकरः कथनं किमन्यत् // 39 // // 155 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy