________________ षष्ठे स्कन्धे षष्ठः सर्गः। शोकेन व्याकुलो नलः॥ सर्गः६ // 154 // HIWIFI IIIIIFISHI AURIG ततः प्रवक्ते तत्र तदपूर्व नलायनम् / मर्छन्निव जनो जज्ञे यदाकर्ण्य विलोक्य च घूतहारितसर्वस्वं घोरघर्माकुले पथि / यतश्चरणचारेण वैदर्भी नलमन्वयात् अस्तोकशोकसंतप्तां तटाकतटसंस्थिताम् / यथा च ललितैर्वाक्यैस्तां समाश्वासयन्त्रलः प्रियामेकाकिनी सुप्तां निशि विश्वस्तशायिनीम् / स खड्गखण्डितक्षौमः परित्यज्य यथा ययौ तत् तत् सर्व सुदेवोक्तं शृण्वन्तश्चित्रगोचरम् / हाहारावमुखाः सर्वे शोषं प्रापुः सभासदः मो भो भूपालशार्दूल! नल ! युक्तमिदं तव / मा मैवमिति तं धत्तुं ऋतुपर्णोऽपि तवरे // 6 // प्रातर्नलमनालोक्य विलपन्ती विसंस्थुलाम् / तां वीक्ष्य पतितां भूमौ जनः सर्वोऽप्यभाषत // 7 // निहतः किं न दिक्पालैः किं न वज्रेण ताडितः / किं न कालाहिना दष्टः किं न दग्धो दवाग्निना // 8 // न किं कवलितः पृथ्व्या विपन्नः किं न वा स्वयम् / स्त्रीघातपातकं कृत्वा जिजीव स कथं नलः॥९॥ युग्मम् / / इति लोकापवादाग्निज्वालापटलपीडितः / कर्कोटकविषार्तोऽपि नलः कुजः सुखं ययौ // 10 // असावजगरेणात्र ग्रस्यते नलवल्लभा / अहो कश्चिदपि त्राता वर्तते साहसी नरः / // 11 // इति जल्पति शाण्डिल्ये भूत्वा पात्रावतारवत् / निजं विस्मृतकुब्जत्वं जजल्प निपधाधिपः // 12 // NISII-IIFISHI-III-IIIsle // 15 //