________________ दूतयो रुपा सर्वः५ लम्भः // // 153 // II-IIIAlla II AISIlallale किमत्र राजशब्देन विश्वातिशयवर्तिना / नरनामापि नामोति दारत्यागी स दुर्मतिः // 27 // विहाय सह सत्वेन स निःसञ्चः सधर्मिणीम् / तिष्ठन् कथमपि क्वापि जीवन्नपि मृतोपमः // 28 // किं तस्य जीवितव्येन नष्टनाम्नो दुरात्मनः / दमयन्त्यां विपन्नायां देव्यां विरहवाहिना // 29 // किं दुर्वहमभूत् तस्य कुतो वाप्यभवद् भयम् / यदेवं स परित्यज्य प्रनष्टः परमोपिवत् // 30 // यदि गन्ता भवेत् तत् किं तामापृच्छ्य न गच्छति / इति निर्दिष्टदेशस्थः कथं देवीमतापयत् // 31 // राजाऽभविष्यद् भूयोऽपि प्राप्तः श्वसुरवेश्मनि / उभयोः प्राणसन्देहस्तेनेत्थं गच्छता कृतः // 32 / / वञ्चयित्वा प्रियां पत्नी बनेऽपि स्रस्तशायिनीम् / चातुर्य दर्शितं तेन सामर्थ्यमपि चात्मनः // 33 // राज्यभ्रष्टस्य चेत् तस्य त्रपा श्वसुरवेश्मनि / न लज्जा तस्य लज्जालोस्तदित्थं त्यजति प्रियाम् // 34 // दारत्यागमयं तस्य सामर्थ्याख्यं महद् यशः / आवां चित्रपटारूढां स्फुटं सर्वत्र कुवहे // 35 // राज्ञां सभासु सर्वासु धिक्कारकलुपीकृतः। वीरसेनसुतः स्नातु न विद्मः केन वारिणा // 36 // तदद्य ऋतुपर्णेऽपि तद् वृत्तं चित्रगोचरम् / शृण्वत्यस्ममुखोद्गीर्ण शृणोतु स भवानपि // 37 // यतस्त्वमसि वै साक्षात् कुब्जरूपः परो नलः / सम्बन्धस्योपचारेण राजा राजपुमानपि // 38 // इति श्रुत्वा कथा ताभ्यां कथ्यमानां प्रियाश्रयाम् / निषधाधिपतिर्भावैर्वहुभिर्व्याकुलोऽभवत् // 39 // दिष्ट्या जीवति मे कान्ता तिष्ठन्ती मम चिन्तया / तद् दुःखदायिनं दुष्टं धिग् घिग मां गूढचेष्टितम् // 40 // CHILAINTIATISATIS. // 153 //