________________ स्कन्धे सगे:१ कुण्डिनपुरं गता दमयन्ती निवेदितं च तया सर्ववृत्तान्तम् / / // 145 // तदा च व्यन्तरावेशस्तस्यासीत् कश्चिदद्भुतः। न ज्ञायते ततो राजा विवशः कथमप्यभूत // 53 // तदिदं पुरतः क्षौम सा चेयं वर्णपद्धतिः / ततोऽहं मुनिवाक्येन तपः कृतवती गिरौ // 54 // क्रमाद् मातृष्वसुर्वेश्म वसन्ती सुखमन्वहम् / निगूढ़व स्थिता तात ! लज्जया दैन्यजन्मना // 55 // इहापि न ममागन्तुं स्पृहासीत् दशयानया / कीदृग्मे जीवितं तात ! बीरसेनसुतं विना // 56 // संवत्सरस्तु जातोऽयं न च तस्य कथापि हि / विलीनमिव नामापि निःपुत्रस्येव तस्यचित् // 57 // इति वाष्पौघनिस्यन्दमन्यूत्पीडजडाक्षरम् / निरीक्ष्य रुदती पुत्री राजा वचनमब्रवीत् // 58 // वत्से ! विसृज वाष्पौधं प्रिये ! पुत्री निवार्यताम् / पुत्रि ! भ्रातृसु तिष्ठत्सु कीदृशी दीनता तव // 59 // आर्यावर्तः सकाश्मीरः सान्तवेंदिः सकौशलः / अयं मयेन्द्रसेनाय दौहित्राय निवेदितः दमयन्त्यद्य पत्रिंशदक्षौहिणीमहार्णवे / कस्य शक्तिः पुरःस्थातुं दमे दिग्विजयोद्यते // 61 // स चापि पुत्रि ! जामाता दुर्दैवाद् व्यन्तरातुरः / अमुत्रास्तीति विज्ञातुं विलम्बः क इवास्ति मे // 62 // कियान् पश्यैष भूगोलः प्रेक्षितारस्तु कोटिशः / प्राप्तमेव शृणोपि त्वं न चिरात् तमरिन्दमम् // 63 / / संप्रेषय निजं तस्मै दतचक्रेण वाचिकम् / स त्वां विज्ञाय जीवन्तीं यथा स्यात् कुण्डिनोन्मुखः // 64 // प्रतिबन्धो हि भार्यायाः प्रायः पुंसः पशोरपि / विकलोऽपि नलश्चापद् नल एव भविष्यति तस्यापि चेगिताकारकलापूर्वप्रघट्टकान् / त्वं निवेदय दूतेभ्यो यथा जानन्ति तेऽपि तम् कला-1IAISHI AISHITI IIIIIIIIII IITE // 155