________________ स्कन्धे मीमदूताम्यां शोधिता -दमयन्ती॥ सर्गः१ I // 144 // IIIEILIII VIII III-IIIFITS इति तद्वाक्यमन्त्रेण प्रकाशीभूतमग्रतः / परिवत्रुपाद्यास्ते सर्वे भैमीमयं निधिम् // 25 // एतैः सर्वैः पृच्छथमाना त्रपावनतकन्धरा / सा ददर्श भुवं देवी महिम्ना स्वसखीमिव // 26 // तस्यास्त्रिभुवनख्यातं परीक्षार्थ मलाविलम् / पिप्लुमुद्योतयामास सुनन्दा गन्धिवारिभिः // 27 // इयं सा दमयन्तीति सर्वेभ्योऽपि निरक्षरम् / स एव कथयामास मूकदूत इव स्फुरन् // 28 // अहो चित्रमहो / देवी दमयन्ती यमीतालम् / ततः कलकलः कोऽपि बभूव भुवनान्तरे // 29 // हा हातिकठिने ! भैमि ! स्नेहनीरैर्ने भिद्यसे / इत्यार्यान् यदि यत् कालं इत्थमस्मानमूमुहः // 30 // मृतिः सुवर्णवर्णा ते वक्षो वज्रमयं पुनः / स्थाने तदीदृशं दुःखं सहमाना न खिद्यसे // 31 // धिगस्मान् पशुवद् मूढान् धिगस्मान् कूटमानिनः / मातिितविभूषायां त्वयि दुर्दैवचेष्टितम् / // 32 // इत्यादि बहु जल्पन्तस्तामालिन्य नताननाम् / हर्षाश्रुमिश्रितैरनर्मातृष्वस्रादयोऽरुदन् // 33 // सुवर्णमणिमाणिक्यैर्दुकूलफलचन्दनः / सर्वे सुदेवशाण्डिल्यौ निर्भरं पिदधुश्च तौ // 34 // भूयो भूयोऽभवन् भैम्या माङ्गल्यानि सहस्रशः / मुमोच न च तां देवीमङ्काद् मातृष्वसा क्षणम् // 35 // अधावन् करभैरश्वैश्चरणैश्च सहस्रशः / कुण्डिने तद्विवक्षार्थमहंपूर्विकया जनाः // 36 // शंसन्तस्ते सुतां लब्धां सभायां भीमभूभुजः / तथा रुक्मैरपूर्यन्त ददुर्दानं यथार्थिनाम् // 37 // दमो दमनदातौ च स्वसुरानयनोत्सुकाः / प्रापुः श्रीवर्द्धनं वेगादक्षौहिण्या गिरा पितुः // 38 // II I BHILASHII // 144 //