________________ DISFII III AISFlla TII III III CISFIC इत्युक्त्वा स दधौ मौनं कृतानशननिश्चयः / सस्मार केवलं चित्ते देवमादीश्वरं तु सः // 45 // विद्युन्मती च तद्वाक्यैर्दिग्धैरिव हृदि क्षता / अति सानुशया कीरमनुनिन्ये मुहुर्मुहुः रुरोद पुरतस्तस्य निनिन्द स्वं निरुत्सवा / निनाय च तमुत्सङ्गे शशंस च तथा तथा // 47 // यदा गाढग्रहग्रन्थि हारं स गृहीतवान् / तदा तस्य पुरश्चक्रे सा प्रतिज्ञा मनस्विनी // 48 // यद् मम त्वं व्यलीकेन मृत्यु स्वीकृतवान् शुक! / तद् मे त्वया समं मृत्युरेकैव गतिरावयोः // 49 // इत्युक्त्वा पक्षिणं सापि त्यक्तपानाशनक्रिया / यथायोग्यक्रम सर्व कालकृत्यमचीकरत् // 50 // सा सर्वलक्षणोपेता मन्त्रिपुत्री मनोहरा / वरयोग्या वरारोहा कुमारी सुविचक्षणा // 51 // तस्यास्तु मरणोत्साहं दधानाया मृगीदृशः / दुःखाकुलेषु पौरेषु विलपत्सु च बन्धुषु // 52 // सहस्रैरप्युपायानां शतैरपि मनीषिणाम् / नाशक्यत मनो हर्नु दुर्वारा भवितव्यता // 53 / / युग्मम् / / तृतीयदिवसावं नीत्वा कालगतं शुकम् / सा प्रविश्र चिता वेगान् वतिसाद विदघे वपुः // 54 // सेयं दशार्णराजस्य पुत्री जाता कलावती / बभूव च शुकः सोऽपि त्वं शङ्कथिवीपतिः // 55 // तत्पक्षच्छेदसंबद्धं फलं दुष्कृतपाकजम् / संप्राप्तमनया त्वत्तस्तथा भुजनिकृन्तनात् इति निगदितत्वे ज्ञानसिन्धौ मुनीन्द्रे लिखितमिव पुरस्तात् पूर्वजन्म स्मरन्तौ / क्षणमविकृतमूछों प्राप्य निद्रामिव द्राक् पुनरधिगतवन्तौ चेतना दम्पती तौ // 57 // OTIFIFICIEFIIIIII-III