SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ // 18 // BISI ISIT'SI-III MISSIFISHI II आकल्पमपि तीर्थत्वं नीतं वनमिदं त्वया / तत् प्रसीद पुनर्मातः! सनाथं नगरं कुरु इत्यमात्यगिरामन्ते प्रणम्य वनदेवताम् / आपृच्छय तद् वनं भेजे नरयानं कलावती समुत्क्षिप्तध्वजश्रेणिविक्षिप्तकुसुमोत्करः / तस्याः पुरप्रवेशोऽभूत् पाणिग्रहणतोऽधिक: तदाजनि तयोरैक्य नीरक्षीरात्मकं तथा / न हंसचञ्चवोऽप्यापुर्यथा तद्भेदवेदिताम् अन्यदा तत्र संप्राप्तः सुरासुरनरस्तुतः / छिन्नघातिचतु:कर्मा विश्वदर्शी महामुनिः सुदर्शनाभिधानं तं भगवन्तं विवन्दिषुः / ययौ भक्तिपरो राजा सान्तःपुरपरिच्छदः तत्परीष्टिपरामृष्टदुष्टपातकसञ्चयः। स हृष्टः पृष्टवान् काले कलत्रक्लेशकारणम् अथोवाच मुनि नी राजन् ! जानीहि कारणम् / अस्ति वासवदिग्भागे कल्याणकटकं पुरम् तत्र बल्लोलभूपालमहामात्यस्य सात्यकेः / पुत्री विद्युन्मुखी नाम्ना शुकक्रीडारताभवत् धत्ते नौकर नाम्ना कीरं करतलेन सा / न विमुञ्चति कुत्रापि विना देवार्चनक्षणम् सोऽपि तत्पालनप्रीतः पतत्री तत्परोऽभवत् / परस्परं तयोरासन् रोषतोषादिकेलयः आदीश्वरं नमस्कत्तुं तया यान्त्या कचिद् दिने / पक्षी प्रार्थयमाणः सन् स नीतः सममात्मना तत्र देवाधिदेवस्य पश्यन् मृर्ति महेशितुः / नित्यं नित्यं नमस्कत्तुं निश्चयं नीतवान् खगः प्रायेण खलु कीराणां मर्त्यभाषामिभाषिणाम् / न मांसभक्षिणीजातिर्भवेद् भावोऽपि भद्रका // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // IAHI AIIIIIIIII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy