SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे प्रा | सर्गः१७ // 27 // // 28 // // 29 // // 30 // // 13 // II III AIIIII-III IIICATIO नूनं निरुपमं प्रेम परिणामे न शोभनम् / यतो विघटमानेन द्वयं तेन विनश्यति प्रायो देव्याः कलावत्या वैदग्ध्यमधुरा गिरः / इदं राजापि जानाति तत्कोऽयमपरो विधिः धिग् धिक् परिजनं मृर्ख घिग धिक् सारथिमीदृशम् / न किं हि क्रियते भत्तुविरुद्धं बुद्धिवश्चितम् यद् वा न कस्यचिद् दोषो दैवस्यैकस्य क्षणम् / अभव्यं भव्यलोकेऽपि यस्य लजा न कुर्वतः इत्थं भृशमनाथानां जनानां जल्पतां शुचा / वसुभूतिः समागत्य मन्त्री राजानमब्रवीत् देव ! प्रसीद बुध्यस्व नीतिदृष्ट्या विलोकय / कृत्वैकमपरिज्ञातमपरं मा पुनः कुरु नूनं सर्वस्वनाशेऽपि दुःखावेशेऽपि दारुणे / कथश्चिद् नीतिकाराणां प्राणत्यागो न संमतः त्रिवर्गसाधनं राज्यं तद् मृतानां कुतः पुनः / यत्नात् जीवं ततो रक्षेद् जीवद्भिः सर्वमाप्यते त्वयि स्वर्ग गते स्वामिन् ! कथं देवी निवर्तते / इदं तु सकलं राष्ट्रं मृलाद् निम्नन्ति शत्रवः विमुच मरणश्रद्धां धैर्य भज शुचं त्यज / अद्याप्यापन्नसत्वाया देव्याः प्राप्तौ यतस्व च अन्तरं न किमप्यस्ति जीवन्ती सा भविष्यति / न हि प्राणहरं प्रायः सद्यस्ताहक कदर्थनम् प्रियाप्राप्तौ कुरु प्रज्ञा मुधा किं मरणेन ते / सहसा जीवितत्यागः पशुधर्मो न पौरुषम् इति सचिववचो विचार्य राजा त्वरिततरं दयिताविलोकनाय / पुरजनबलवाहनः समप्रैगिरिगहनानि विगाहितुं प्रतस्थे दमयन्त्या आश्वसनाय भास्करशिष्येण कथिता कलावत्याः कथा // // 32 // // 33 // // 34 // // 35 // // 36 // // 37 // // 38 // DISIIIIIII // 39 // // 133 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy