SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ // 8 // // 9 // I RISHIANSHIGATERI AISHI NISHISHA धिर धिग् राज्यमिदं राज्ञां चक्षुष्मन्तोऽपि यद्वशात् / अन्धा इत्र न पश्यन्ति कृत्याकृत्यं महीभुजः जनोऽपि प्रसवावं छिनत्ति कदलीमपि / सगर्भापि हि शङ्खन हा विध्वस्ता कलावती एकस्यैवापराधोऽस्या यः शङ्ख वृतवान् करः। आकेयूरात् करद्वन्द्वं कथं शङ्खन खण्डितम् ? खीहत्या भ्रूणहत्या वा न तेन गणिता यदि / तत् किं वज्रमयो राजा स प्रेम्णापि न पीडितः येनैकदापि दृष्टा स्यात् सोऽपि प्राणैरपि प्रियम् / कर्तुमिच्छति नन्वस्याः किं पुनर्यस्य वेश्मनि द्विधाभविष्यदेवास्या वक्षो दुःखात्रताडितम् / अभविष्यद् न चेत् सद्यः स्यूतं सन्तानतन्तुना कदर्थितापि सश्रीका दूनापि मृदुभाषिणी / अस्या हि सदृशी नारी न कापि क्वापि दृश्यते शापेन सकलं राष्ट्रं भस्मीकतुं क्षमा यदि / न क्रुध्यति तथाप्येषा पतिं प्रति पतिव्रता इयमस्मद्वने सत्यं त्यक्ता पत्या पतिव्रता / तदिमां पालयिष्यामः संबद्धा हि खियः स्त्रियाम् नूनमस्मत्प्रमादोऽयं यदियं वनसीग्नि नः / जरजनङ्गमस्त्रीभ्यां साध्वी प्राप पराभवम् इति तासां कृपालूनां जल्पन्तीनां परस्परम् / स्वबाललालनोत्कण्ठाविह्वलं विललाप सा पुत्र ! रोदिषि दुःखेन केन केन पदे पदे / दुःखं तदेव मौलिक्यं कुक्षौ मे यत्समागतः पश्य पुत्र ! न वार्तापि तल्पास्तरणवाससाम् / पाषाणविषमा सेयं सुखशय्या मही तव क कथा स्नानकृत्यानां कवोष्णैर्गन्धवारिभिः 1 / कृत्येव व्यात्तवक्त्रेयं शुष्का तुङ्गतटी सरित् // 12 // // 13 // // 14 // BSIFII-ISSIFIESI GIRIISSIFIBRIE // 17 // // 18 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy