SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे पञ्चदशः सर्गः / // 2 // III ISFINIIII-III) ततः कलावती देवी देवेन्द्रदयितोपमाम् / सायं सारथिरागत्य बभाषे रोषणाभिधः देवि ! पर्वतकान्तारे कृतावासः प्रभुः स्वयम् / त्वां दिदृक्षति वेगेन प्रस्थातुं प्रगुणीभव साप्यविज्ञातवृत्तान्ता द्रुतमुत्थातुमिच्छती / समासाद्य दशासङ्गं विलम्ब्य पुनरुद्ययौ समासाद्य पुरं तस्या यान्त्याः पथि पुराद् बहिः / तत्याज सहसा जिसः कर्मसाक्षी नभस्तलम् रोषणस्य नृपादेशाद् गहने तां जिहासतः / मनः प्रेरयितुं वाहान् शशंसे न पुनः करः न द्रष्टुमिव तद् दुःखं तमः कम्बलमालिते / देव्यौ द्यावापृथिव्यौ स्वं सद्यः पिदधतुर्मुखम् इत्थं मनसि निःशङ्के विविक्तासु स्थलीषु च / साध्वसादिव तच्चक्षुश्चकम्पे दक्षिणं भृशम् सा तेन दुनिमित्तेन द्यमानमना भृशम् / क दूरेऽद्यापि भति पृच्छति स्म मुहुर्मुडः तामिति व्याकुलां दीनां यन्तापि विजितत्रपः / कथञ्चिदुक्तवान् जाडयजिमजर्जरया गिरा येषां स्वामिकृते वध्यः पिता भ्राता सुतोऽपि वा / आयुष्मति ! तदस्माकं दग्धं जन्मानुजीविनाम् सुप्रसीद तदस्मासु पराधीनेषु जन्तुषु / दुर्भरस्योदरस्यार्थे सर्व कुर्वत्सु सर्वदा। पूजनीया त्वमस्माकं मनोवचनकर्मभिः / तथापि श्रृणु मे वाक्यं कृत्वा वज्रमयं मनः @ISHIAISHI AISHI AIAIAISISile 10 // // 12 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy