________________ पञ्चमे स्कन्धे द्वादशः सर्गः। पञ्चमे स्कन्धे सर्गः 12 FISTI // 122 // // 2 // दमयन्त्या आश्वासनाय चारणश्रमणैः कथितं ला शाकुन्तला ख्यानकम्। शतमीणा निर्भर मरियम / पुरेषु राक्षस ETRIESIVISIII-III तस्मिन्नारुह्य संप्ताप्ते रथं मातलिसारथिम् / पुरेषु राक्षसेन्द्राणां समनयन्त सैनिकाः शब्दैः समरमेरीणां निर्भरं भरितेऽम्बरे / अनाहूता अपि प्रापुः खयमप्सरसो रसात् शतनीशूलमुशलमुशण्डीमुद्रादिभिः / पिधाय भास्करं चक्षुनिशामित्रनिशाचराः ततो दुष्मन्तसूर्यस्य दृष्टया नाराचरोचिषः। तमप्यमन्दमन्दारमालाभित्रिदिवौकसः कृत्वा निःशब्दसञ्चारं रणक्षेत्रमकण्टकम् / स समं सन्मुखैतैरुपतस्थे शतक्रतुः गीयमानगुणग्रामं गन्धर्वैधुतमूर्द्धभिः / तमर्वासनसन्मानभाजनं विदधे हरिः तैस्तैर्मृदुभिरालापर्दचा दिव्याद्भुतं च तत् / आपृच्छन्तं सुनासीरः कथश्चिद् विससर्ज तम् शशंस सस्मितं तस्मै विस्मयोत्फुल्लचक्षुषे / स्थानानि तानि दिव्यानि मातलिगगनाध्वनि अस्मिन् दशतया नित्यं दधाने फलसंपदः / कल्पवृक्षवने सन्ति परेलक्षा महर्षयः अत्र तत्रभवान् भव्यविद्याधरनमस्कृतः / स्वयमिन्द्रगुरुः स्वामी मरीचिस्तप्यते तपः इत्याकर्ण्य रथं मुक्त्वा दुष्मन्तो नन्तुमिच्छया / प्रैपीदवसरं ज्ञातुं मातलिं मुनिसन्निधौ तत्र तिष्ठन् समायान्तं स किश्चित् पञ्चवार्षिकम् / ददर्श बालकं स्त्रीभ्यामुमयाम्यामनुद्वतम् // 8 // // 10 // IIIII-IIIFIsle // 12 // // 13 // // 122 // Ele