SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ IIIIIII-IIIFIESI IFE अभिज्ञानात् पुनः स्मर्ता दत्तस्तैरित्यनुग्रहः / तयोश्च दृक्पथाद् दूरं चक्रे व्यवहितो मुनिः // 33 // अभिज्ञानाय सङ्कल्प्य तद् नृपस्याङ्गुलीयकम् / सख्यौ दुःखभयात् शापं विदितं तेन चक्रतुः // 34 // ततः शापाच निश्चिन्ते दुष्मन्ते पृथिवीपतौ / वर्णसङ्ख्याधिकं कालं न विषेहे शकुन्तला // 35 // ईषदापनसत्त्वां तां किमेतदिति शङ्किताः / ददृशुस्तापसा बल्लीमकालललितामिव // 36 // अवर्णवादमात्मीयं मत्वा तेषां विरक्तितः / मुखं सा दर्शयामास सखीभ्यामपि न स्फुटम् // 37 // कथं पितरि संप्राप्ते भविष्याम्यहमीदृशी ? / इति त्रासाद् गतच्छायं स्त्रीरत्नं तद् बभूव च // 38 // कालक्रमेण संप्राप्तस्तत्पिता गालवोऽपि सः। अभ्युत्थितमुनिव्याप्तं कुर्वन्नवमिवाश्रमम् // 39 // तस्याग्निशरण सद्यः प्राप्तमात्रस्य यज्वनः / इति श्रुतिपथं प्रापदशरीरा सरस्वती // 40 // दुष्मन्तेनाहितं वीर्य विभ्रती भूतये भुवः / जानीहि तनयां ब्रह्मन् ! वह्निगर्भा शमीमिव // 41 // तामाकर्ण्य मुनिर्वाचं प्रीतः पत्युहं प्रति / प्रगुणीकर्तुमारेमे प्रस्थानाय शकुन्तलाम् // 42 // इति च स्वच्छवात्सल्यविह्वलेनान्तरात्मना / सशङ्कामङ्कमारोप्य लजमानामलालयत् // 43 // किञ्च स्वयं प्रणिहर्बटुभिस्तरुभ्यः प्राप्तानि सन्निधिवशाद् वनदेवतानाम् / दिव्यानि रत्नमणिमौक्तिकनिर्मितानि तस्यै ददौ स विविधानि विभूषणानि // 44 // इत्यन्तरिक्षवचनात् पितरि प्रसन्ने पत्युहं प्रति शकुन्तलया प्रयातुम् / IA II II IIIII काजल
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy