SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पञ्चमे // 37 / / स्कन्धे दुष्कर्माख्यं क्वचिदपि भवे बीजमुप्तं मया यत् तस्यैवेदं फलमविकलं पाकमभ्यागतं मे इति निगदितवत्यास्तत्र भूपालपुत्र्या वचनमपरिहीणं पुण्यमार्ण्य सम्यक् / अविरलजलबिन्दुस्पन्दिभिर्नेत्रपत्र-मुनिपरिषदशेषा वर्णभेदं प्रपेदे . इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे सप्तमः सर्गः // 7 // सर्गः 7 // 38 // चारणमणान् दमयन्ती पूर्वपरिचयं कारयति // पश्चमे स्कन्धे अष्टमः सर्गः / III FILIATEGA ISHIT LEII Wala III IABEII II III THISIS अथ देव्या वचः श्रुत्वा विज्ञानप्रचयो मुनिः / उच्छ्वस्य विकसदृष्टिः ससंभ्रममभाषत हन्त ! सा दमयन्ती त्वं हन्त ! स त्वत्पतिर्नलः / त्वदर्थ हि पुरा देवाः समायान्ति स हि क्षितौ // 2 // त्वां हि चक्रेश्वरी देवी सेवाहेवाकशालिने / भीमाय प्रथमापत्यं ददौ दमनको मुनिः // 3 // अहो ! बत महत् कष्टं किं ब्रूमः किमु कुर्महे ? / सार्वभौमावुभौ यस्याः पिताऽपि स पतिश्च सः // 4 // यां न पस्पर्श चण्डांशुर्वनेऽपि भुवनेऽपि च / यस्या न सदृशी काऽपि रूपेण विभवेन च // 5 // दानं मानं च या दत्ते पापं पुण्यं च वेत्ति या / शास्त्रे गीते च या दक्षा भक्ता देवे गुरौ च या // 6 // नराणां च सुराणां च स्त्रीणां नृणां च सर्वथा / गृहिणां च यतीनां च या श्लाघ्या गुरुभिर्गुणैः // 7 // // 113 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy