________________ C पञ्चमे स्कन्धे सप्तमः सर्गः। IIIIIIIEISISING // 4 // DISHII AIII A FIla THIIAHINI तानुज्वलतरशुक्लसूक्ष्मप्रावरणावृतान् / मृतिमद्भिरिवाश्लिष्टान् पटलैर्धर्मकर्मणाम शुचीन सुमनसः सौम्यान् महर्षीन् वीक्ष्य हर्षिता / भैमी पिटगृहं प्राप्तमिवात्मानममन्यत तेषां मध्यगतं धीर धर्माचार्य महौजसम् / अनुजानीहि भगवन्नित्युक्त्वा प्रणणाम सा धर्मोऽभिवर्द्धतां भद्रे ! सुप्रसन्न मनोऽस्तु ते / इहोपविश कल्याणि ! परिश्रान्ताऽसि भूयसा चारणश्रमणानस्मान् जानीहि त्वं शुचिस्मिते ! / वैताढयपर्वतादेतत् तीर्थ वन्दितुमागतान पृथिव्यां पञ्चमश्चक्री परमेष्ठी च पोडशः / शान्तिनामा यतः स्वामी संभविष्य त्यतःपरम् तस्यात्रभवतस्तिर्यग्देवासुरनराश्रितम् / समं ततोऽवसरणं चिरमत्र भविष्यति ततश्च तत्प्रसादेन पुनः सञ्जातजन्मिनाम् / साङ्केतिकात् परं ज्ञान मिहास्माकमुदेष्यति मुक्तिद्वारमिदं नाम्ना महातीर्थ मनस्विनि! सम्प्रदायं विना प्रायः प्राकृतानामगोचरम् सुगृहीताभिधानेन गुरुणा भास्करेण हि / विनेयानामिदं तीर्थ कृपया नः प्रकाशितम् तदत्र सुकुमाराङ्गी मुग्धामविधवां सतीम् / एकाकिनी समायातां वीक्ष्य त्वां विस्मयो हि नः न त्वं लक्ष्मी सावित्री न पौलोमी न पार्वती / सनिमेषा भवदृष्टिर्निनिमेषदृशो हि ताः // 8 // // 9 // // 10 // // 11 // // 12 // BISAISII III