SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे नलविरहा नन्तरं दमयन्त्या विलापः॥ सर्गः२ // 104 // Milnal ISI VIDHI DIESIR ISIST तत्र पित्रोः सखीनां च वधूनां सहवासिनाम् / हृदये शल्यभूताया जीवितव्यस्य किं मम // 18 // दुहितस्नेहमृढानां नित्यं तेषां मुखेन च / अयशःप्राणनाथस्य श्रोतव्यं केवलं मया // 19 // तदिह मम वरं हि श्वापदेभ्योऽपि मृत्युविषमविषधरेभ्यो नाहलेभ्यो दवाद् वा / / स्फुटमनधिगतायां किन्तु कान्तप्रवृत्तौ परमिति करणीयं नेक्षते बुद्धिचक्षुः // 20 // असकलमुत तप्तं नो वितीर्ण हि पूर्ण किमनिखिलमधीतं मुक्तमर्द्धस्तुतं वा / कचन किमुत मैत्र्यं खण्डितं प्राग्भवे वा यदहमसमयेऽस्मिन् स्वामिना विप्रयुक्ता // 21 // किमु हतमसमक्षं किन्नु मिथ्योपदिष्टं किमभिहतमसभ्यं किं वृथा वाभिशप्तं / किमु कृतमभिमानं किं कृता वाऽन्यनिन्दा यदजनि मम भर्ना सार्द्धमित्थं वियोगः // 22 // किमुत विघटिता वा सेतवो दीर्घिकानां क्वचिदपि किमु शाखाः खण्डिता वा क्षुपाणाम् / किमुत मधु विकीर्ण सारचं छत्रमानं मम खलु गृहबन्धध्वंसदुःखं यदासीत् // 23 // रादिति बहु विलप्य व्याकुला राजपुत्री नयनजलमुदासे पट्टकूलाञ्चलेन / तदनु सपदि तस्मिन् शोणितेन प्रणीतां नलनृपलिखितां तां वर्णपङ्गिं ददर्श // 24 // दृष्ट्वा तदर्थमधिगम्य निधाय मूर्ध्नि मेने नलं चलितमात्मनि रागिणं च / उद्भिनमन्युभरनिर्भररुद्धकण्ठी भूयः प्रियं नियतिमोहवशादवोचत् // 25 // // 10 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy