________________ II दमयन्त्यास्त्यागे नलस्य निश्चयः॥ सर्गः१० // 92 // II BISI IIIIIIII-IIIII न पानमशनं किश्चित् न शय्या न-च वाहनम् / न सहाया न सामर्थ्य कथं पन्थाऽतिवाद्यते / इयं च मम शुश्रूषां परिश्रान्तापि नोज्झति / क्लेशैकफलमेवाहमस्याः संप्रति केवलम् न मां त्यक्त्वा पितृगृहं प्रहिताऽपि प्रयाति च / अस्याः पिटगृहे गन्तुं स्पृहा न मम सर्वथा पूर्व हि तादृशो गत्वा कथं कुण्डिनवासिनाम् / आत्मानमीदृशावस्थं दर्शयिष्यामि संप्रति नृणां खलु कदर्याणां श्वशुरावासवासिनाम् / पिनाम्ना समं याति महत्त्वं हतकर्मणाम् उत्तमोऽमुक इत्युक्तोऽमुकसूरिति मध्यमः / जामेय इत्यप्यधमो जामातेत्यधमाधमः / इयं पितृगृहं प्राप्य यद्वा श्वशुरमन्दिरम् / स्वस्था तु यदि पत्नी स्यात् ततश्चिन्ता न काऽपि मे एकाकी यत्र कुत्रापि यस्य तस्यापि सनिधौ / पश्चाद् यथा तथा वापि कालं निर्गमयाम्यहम् जनमात्रस्य मे कश्चिद् न शत्रुभ्यः पराभवः / न मार्गणगणोद्वेगो न लज्जा परसेवया अनया विप्रयुक्तं मां ज्योत्स्नयेव निशाकरम् / सोऽयमेवेति किं कश्चित् प्रत्येति शपथैरपि ? पुस्तिका बालिशस्येव निर्धनस्येव सेवधिः / इयं न घटते पार्चे क्लीवस्येवासिपुत्रिका तत्प्रपञ्चेन केनापि वञ्चयित्वा त्यजाम्यमृम् / मद्वियुक्ता यथा याति कमपि स्वजनाश्रयम् अपि नाम मम कापि दुर्दशा विरमेदियम् / अपि जीवेदियं देवी संप्राप्य वजनाश्रयम् क तद् मे साम्राज्यं नृपतिशतसङ्कीर्णसदनं क्व चायं नो देवाद् मृगमिथुनवृत्तिव्यतिकरः / // 13 // // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // II II J // 92 // II