SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ II III ASIAHI III WIFICATile इति स तद्वचः शृण्वन् प्रत्युत्तरमनर्पयन् / प्रत्यायित इव द्विष्टैरसूयां प्राप कामपि संवीतपरिपानार्दो मार्गश्रमसमाकुलः / तीव्रतृष्णार्त्तिवेगेन शुष्ककण्ठोष्ठकाकुदः // 46 // परदुःवं स्वदुःखेन जानन् किमपि दुःसहम् / उवाच दयितां देवीं विवृत्तवदनो नल // 47 // आमृष्टकोकनदकोरकसौकुमायौं सौन्दर्यनिर्जितरसालतरुप्रवालौ / दर्भक्षतौ सुतनु ! शोणितवर्षिणी ते मार्गे कथं नु चरणौ चलितुं क्षमेते ? // 48 // इह धन्वसु नन्वमीषु नूनं स्थलशृङ्गाटककण्टकाकुलेषु / पदमेकमपि क्षमं न दातुं रवितप्तेषु विशेषतस्त्विदानीम् // 49 // तीर्णप्राया तदियमटवी वासरश्वाल्पशेषः प्रेक्ष्यन्ते च प्रणयिनि ! पुरो नूतनानूपकच्छाः / उत्कूजद्रिः कलमविरलं सारसैः मूल्यमानः स्त्यानच्छायस्तिलकयति नो वर्मभागं तडागः // 50 // अयि ! मम किमिवास्ति देव ! दुःखं ! प्रियतमसङ्गमसौख्यसुस्थितायाः / व्यथयति यदि केवलं मनो मे नृपतिपितामह ! तावकी दशेयम् // 51 // कथमिदमविमृष्टदेशकालं द्रुतमवितर्कितहेतु गम्यते तत् / ननु विरतिजुषामियं हि चर्या नरवरचन्द्र ! न भूभुजा क्रमोऽयम् // 52 // भुवनविजयिना त्वया हि नीता दिशि दिशि दास्यपदं पुरा नरेन्द्राः /
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy