________________ चतुर्थे स्कन्धे सर्गः७ // 84 // दमयन्ती स्वसंतति पिटगृहे प्रेषयति॥ BIEFII ASHISHIGATHI ATHIबाजाबाजा इति परिणतिरम्यं वाक्यमाकर्ण्य तस्या विमलविपुलचित्ता धैर्यमालम्ब्य देवी। नरपतिकुलभक्तान् शीघ्रमामन्त्र्य सर्वान् निजगृहकरणीयं मन्त्रिपुत्रानपृच्छत् // 77 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे षष्ठः सर्गः // 6 // 6 चतुर्थे स्कन्धे सप्तमः सर्गः / ते सर्वे समवायेन कर्तुं नलकुलोदयम् / देव्याः पित्गृहे स्थानं योग्यमाहुरपत्ययोः तद्वचो मत्रिपुत्राणां तथेति प्रतिपद्य सा / आहूय बाहुकं नाम सेनान्यं वाक्यमब्रवीत् // 2 // ब्रज बाहुक ! वेगेन त्वं मोक्तुं कुण्डिने पुरे / इन्द्रसेनं च मत्पुत्रमिन्द्रसेनां च मे सुताम् यथा नाम महाराजो मां पणीकर्तुमिच्छति / वत्सावपि तथा कुर्यात् तदानीं ब्रूहि का गतिः // 4 // अपि नाम पुनर्वीक्षे मुखमायुष्मतोरहम् / निःसरिष्यामि जीवन्ती कैतवावर्त्ततो यदि द्यूतं हि रममाणानां विजयस्य व निश्चयः 1 / भक्षणे कालकूटस्य कदाचित् किं हि जीवितम् ? // 6 // अग्रेऽपि च सदादेशैरादरं प्रथयन् भृशम् / दौहित्रदर्शनोत्कण्ठां धत्ते तातः कृपानिधिः तत् तत्र वत्सयोरेकं रक्षा तावद् कृता भवेत् / तातश्च वहते प्रीति निश्चिन्तत्वं तथा मम AIIATI बाजाIIजा 84 //