SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ // 72 // // 73 // तत्खलोऽपि कलयिष्यति शान्ति सामवाग्मिरमिरामतराभिः ध्रुवमधिकतरः स्यात् सामवाक्येर्नवीनज्वर इव जलसेकैरस्य मूर्खस्य मन्युः / परिहरत तदेनं दूतो दुविनीतं द्रुततरमिति मत्वा निर्ययौ देवसाय: ताह तदीयगुणवर्णनमूलमन्त्रैरुद्दीपितः परुषरोषकषायिताक्षः। भैमीकरग्रहणवैरमिव स्मरद्भिः कृत्या कृतः किल नले कलिरेव देवैः पुरः सुराणां विहितप्रतिको नलस्य निष्कारणशत्रुभूतः / चचाल कालानलकल्पकोपः कलिमहीमण्डलमायियासुः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे द्वितीयः सर्गः // 2 // // 74 // वI- IIASHISHIAHINIFIMISle CIENISISFICISIBIEFINISFIRISHI // 75 // चतुर्थे स्कन्धे तृतीयः सर्गः। अथ त्रिदशवीराणां प्राप्तानाममरावतीम् / वातन् कलिनलद्वेषपरिणामाश्रयाः कथाः महो। साधु बभूवेदं वैदा यद् वृतो नलः / करंतु यत् कलि पायी नलमुच्छेत्तुमिच्छति // 1 // // 2 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy