SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्गः२ दिवौकसा कलये उपदेशः कलेश्च प्रतिज्ञा॥ // 73 // HI1IASIATI AISI WISI लाध्यते खलु सर्वत्र सर्वोऽपि गुणवान् जनः / तथाहि गुणसंपन्न सूत्रं शिरसि धार्यते // 62 // दमयन्त्या महासत्या नलस्य च महात्मनः / वर्ण्य माने गुणग्रामे किमयं मत्सरस्तव ? // 63 // धर्मज्ञेन कृतज्ञेन निर्वैरेण महात्मना / का वैरसेनिना सार्द्ध तव वैरायितुं रतिः ? // 64 // अत्यगाधमपारं च नलमुच्छेत्तुमिच्छता / आरब्धं टिट्टि भेनेव त्वया जलधिशोषणम् परिश्रमफलं मोघं परिहासकरं नृणाम् / तद् विमुश्च कले ! सद्यो नलेन सह मत्सरम् इति प्रसनगम्भीरैर्वचोभिस्त्रिदिवौकसाम् / जज्वाल स भृशं भूयः कलिः कलहसागरः सम्विधाय करास्फोटं पश्यन्नंसौ मुहुर्मुहुः / उच्चैरुवाच वाचं च भ्रकुटिभीषणः कलिः // 68 // मूर्खा वा चतुरोऽस्मि वा दिविषदां कि मेऽनया चिन्तया नो निर्वास्य नलं पुनः क्षितितलात् वर्ग विशामि ध्रुवम् / अत्रार्थे हत एप बामचरणो मुक्ता मयेयं शिखा सर्वे बध्यत यूयमेव भवतां साक्ष्ये प्रतिज्ञा मम // 69 // इमां समाकर्ण्य कलिप्रतिज्ञामनर्थशङ्का हृदये दधानः / प्रत्युत्तरं न म ददाति तस्मै भूयस्ततः किश्चन नाकिलोकः // 70 // हन्त ! कुप्यति हितरुपदेशैर्दुर्जनः किमपि चित्रममुत्र / जायते हि सविषः सविशेष क्षीरभोजनवशेन भुजङ्गः // 71 // सर्पिषा यदि हि नाम कृशानुः प्रायशः प्रशममेष्यति सिक्तः। HI AISHI II II III // 73 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy