________________ चतुर्थे स्कन्धे सर्गः२ स्वयम्वरार्थ गच्छता कलेर्देवानां मीलनं वासवस्य व्यावर्च // 71 // वयं तावद् व्रजन्तः स्मः श्रीकुण्डिनपुरं प्रति / स्वयम्बरसभामध्ये वरीतुं भीमसंभवाम् // 6 // तिष्ठन्ति मिलितास्तत्र बहवोऽपि महीभुजः / अस्मासु नु प्रपन्नेषु कथं मयं वृणीत सा? // 7 // तद् ब्रूत मम वृत्तान्तमात्मीयं सुरसत्तमाः ! / कुतः संप्रति युष्माभिरिदमागम्यते पुनः ? // 8 // ततस्तं वासवः प्राह हन्त ? युक्तं कृतं त्वया। मिलितोऽसि यदस्माकं वरणोत्कण्ठितोऽपि सन् // 9 // तद् विमुश्च वृथाऽऽरम्भ माभूत् तव परिश्रमः। व्यावर्तस्व सहास्माभिः स्वावासं प्रति संप्रति // 10 // व्यतीतः स हि वृत्तान्तस्त्रिजगजनरञ्जनः / तत एव वयं प्राप्ताः सांप्रतं प्रीतचेतसः // 11 // सत्स्वमर्येषु मर्येषु पन्नगेषु नगेषु च / निषधाधिपतिः श्रीमान् दमयन्त्या वृतो नलः // 12 // मुन्वा यक्षान् सवैलक्ष्यान् नागान् रागातुरांस्तथा। देवान् सेवापरान् हित्वा सा मेने निर्मलं नलम् // 13 // तत् क यास्यसि तत्र त्वं तां गृहीत्वा गते नले / महोत्सवमपि द्रष्टुं न प्राप्तिरभवत् तव // 14 // मूलादपि च नाभूत् ते गन्तुं युक्तं स्वयम्बरे / नैष्ठिकब्रह्मचारीति यत् त्वां गायन्ति योगिनः इति वासववाक्यानामभिप्रायप्रियं ततः / ववर्ष वाक्शरासारं भारती तारतम्यतः अहो ! बत प्रसुप्तस्य व्यतीतं ग्रहणं तव / वीक्षितुं हि विभाते त्वं प्रमार्जयसि चक्षुषी // 17 // अभवद् भवतैकेन नूनमूनः स्वयम्बरः / स सर्वगुणपूर्णोऽपि कलङ्केनेव चन्द्रमाः // 18 // अमुना खलु रूपेण वेषेण विभवेन च / आस्तां भीमोद्भवा साक्षादन्यापि त्वां वृणीत यत् नाय HFI ISIT ISI-IIIPISIS THEIG BHI AII RISHI AISIIISE प्रेरणा / / // 71 / /