________________ एवीय गोत्रसही स्कन्धे नार्य सर्गः३ देवाः शारदा प्रेरयन्ति . / RIP IRIDIEIVISIDIEIGIRI ISRO सुरास्तत्र समायाताः स्वयम्बरदिदृक्षया इत्थमम्यर्थयामासुर्देवी वाचामधीश्वरीम् ॥१२॥युग्मम् किं धर्मस्त्वत्पुरो वाणि! मवर्णनकौशलम् / उपरिष्ठान्महाम्भोघेरासारं वारिदा इव // 13 // और्वानिशमनादीनि तानि तानि सहस्रशः / सर्वदा सुरकार्याणि त्वं कुरुष्व कुरुष्व च // 14 // तदिदानीमपि प्राधि! गोत्रसङ्कीर्चनादिकम् / इहापि क्रियतां नूनं मौनं कर्तुं न ते क्षणः // 15 // वराः सुरा वधू,मी याचितारश्च ते वयम् / कन्यासान्निध्यमाधातुं प्रसीद परमेश्वरि / त्रैलोक्यलोकसङ्कीर्णा सर्वपण्डितमण्डिता / इयमेवंविधा संसद् न भूता न भविष्यति वक्तुं सदसि दिव्येऽस्मिन् त्वदन्यः कोऽपि न क्षमः / न हि स्वर्णमये चैत्ये काष्ठघण्टा विराजते // 18 // द्रुतमवतर हंसस्कन्धतो बन्ध्यलजे ! सफलय सुरयाच्यां शारदे ! मुत्र मौनम् / अपनय भयमाजो भीमभूपस्य चिन्तां भगवति ! दमयन्त्यां सुप्रसन्ना भव त्वम् // 19 // इति विचार्य वासि दिवौकसामवसरं परिभाष्य सरस्वती / भगवती जगतीतलमाययौ परिषदि कथकैशिकभभुजः // 20 // वां सर्वशाखमयरम्यतराङ्गभागां गङ्गातरङ्गविमलावरणां पुरस्तात् / मुक्ताफलाममममहन्तीं कर्पूरवल्लिमिव भूमिपतिर्ददर्श // 21 // व्याकर्वती शशिकलेव शरीरमासा सा निर्मरं दश दिशः सहसा सहासाः। FIFISHI-II II FIFile // 58 //