SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ महाधर्मनिर्माणबद्धावधानः प्रमोदप्रधानः प्रसिद्धिं दधानः। न कश्चित् परो दत्तसन्मानदानः क्षितौ नैषधक्ष्मापते ! त्वत्समानः // 9 // शीतलमचन्दनद्रवममूलमन्त्रं जगदशीकरणममृतमसामुद्रमिदं गीतमहो। नैषधनृपस्य // 10 // अहो / नैषधस्य क्षितीशस्य गीतं क्षणं यैरभिव्यक्तवर्ण निपीतम् / स्मरन्ति ध्रुवं तेन दत्तं गृहीतं न जानन्ति ते केचिदुष्णं न शीतम् // 11 // षट्पदी आगमतर्कपुराणवेदपरमार्थविशारद ! याचकजनचातकसमूहनवकाञ्चनवारिद ! / वापीकूपतडागचैत्यमण्डितभूमण्डल ! निर्मलतरनिजकीर्तिनिचयनिर्जितविधुमण्डल!। आबालकालकलिमलरहित ! धर्मकर्मनिर्माणपर! तव सुप्रभातमनुदिनमुदितवीरसेनसुत / नृपवर / // 12 // सर्वलघुरेकस्वरः अमलतम! सरल ! नवकमलदलसमचरण ! समरभरतरलतर! सकलभटमदहरण / / घनसजलजलदरवा सदनरसमयकरण! भरतनरवरतनय ! जय सभयजनशरण! // 13 // अलिकुलविलुलितमृदुदलविसरसरसिजवनतनुविरचितविभवम् / विमवद ! विदलितरिपुजन ! सविता वितरतु तव नृप ! सुखमुषसि भृशम् // 14 // AllISHIL AIIMSHINIII REEThe
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy