SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ // 16 // // 17 // // 18 // 1-IIIAllaIATRII III AISHIG आपातजर्जरतरैः पृथुभिः समन्ताद विक्षिप्तसूक्ष्मकणिकोत्कर केसराव्यैः। तद्वाष्प बिन्दुभिरभूष्यत भूमिपीठं सद्यः कदम्बकुसुमप्रकरं हसद्भिः हा ! तात ! तात ! विहितस्त्रिदशैस्तवायं क्रुद्धः स्वयम्वरविधिविफलः सुतायाः। यस्याः स्वकीयमपि नास्ति सुखं हताशा सा किं करोतु तनया तव तात! सौख्यम् हा नाथ ! विश्वजनवत्सल ! मां कथं न श्रीवीरसेनसुत ! रक्षसि दिक्पतिभ्यः। आराधिता हि सततं भवता पुराऽपि स्थास्यन्ति किं तव ते मुखलज्जयापि ? किन तव श्लाघ्यस्त्वदर्थमिह मृत्युरपि ध्रुवं मे भूयात् त्वया सह वरं नरकेऽपि वासः / यः पूर्वमित्थमिह मे हृदयं दुनोति कीदृक् करिष्यति सुखं त्रिदिवा स पश्चात् यस्मिन् पुराणसुकृतव्यय एव नित्यं नैवार्यतेऽभिनवधर्मलवोऽपि यत्र / उच्छृङ्गलः परिवृढः कठिनाश्च भृत्यास्तस्मै नमोऽस्तु सकलाय सुरालयाय हा तात! हा जननि ! हा स्वजनाः ! समस्ताः कस्य प्रयामि शरणं शरणोज्झिताऽहम् / युष्मासु कः किल ममाद्य नलं हि कान्तं ? कत्तुं क्षमः प्रकुपितेषु दिगीश्वरेषु प्राणाः प्रयान्ति मम नूनममी इदानीं जिहे! समुच्चर भृशं नलनाममन्त्रम् / पन्नैकदाऽपि दयितेन निरीक्षिताऽहं तन्मे दुनोति हृदयं मरणागमेऽस्मिन् // 19 // // 20 // // 21 // // 22 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy