SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ E-III AISIlA ISI AIIIsll RIFITS अपि तिरस्कृतमन्मथलक्षणां दुहितरं चरणप्रणतामपि / स चुबुधे नृपतिविरहातुरां क चतुराः परचित्तविदो नहि ? // 20 // उन्नमय्य सहसा शिरस्ततः तां सुतां प्रति पिताऽऽशिषं ददौ / त्वं वरं गुणमयं स्वयंवरे वासरैः कतिपयैरवाप्नुहि // 21 // अवदच्च वचः सुतावयस्याः ! भवतीभिः कुशतातिरस्क्रियार्थम् / अचिरेण विधीयतां स्वसख्या रुचिरासनविवाहमङ्गलायाः // 22 // तामित्यभिप्रायविदो नृपस्य व्याजोक्तिमाकर्ण्य भृशं सकर्णः / आनन्दमन्दाक्षसमुद्रमग्नं मनो दधौ निर्भरमालिवर्ग: // 23 // एतत् किमप्यनवमं नवमङ्गलाई माणिक्यदेवमुनिना कृतिना कृतं यत् / / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धोऽयमुत्तमतमः प्रथमः समाप्तः // 24 // इतिश्री माणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे पञ्चदशः सर्गः // 15 // इति प्रथमः उत्पत्तिस्कन्धः समाप्तः / I AISFI AII-IIIIIII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy