SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ झानसारे व्याख्या-विषयैरतृप्ता, इन्द्रकृष्णादयोऽपि सुखिनः न सन्ति, अहो चतुर्दशसु राजलोकेषु ज्ञानत्तप्तः निरञ्जनः-कर्म- || निर्लेपाष्टकम् मलिनतारहितः एकः साधुरेव सुखो अस्ति / / 8 / / // इति दशमं तृप्त्यष्टकम् // DIDNOSTIOSOS // अथैकादर्श निलेपाष्टकम् // संसारे निवसन् स्वार्थ-सज्ज-कज्जलवेश्मनि / लिप्यते निखिलो लोकः, ज्ञानसिद्धो न लिप्यते॥१॥ व्याख्या -कजलगेहेऽस्मिन संसारे निवसन् स्वार्थमग्नः समस्तो लोको लिप्यते-कर्मणा बध्यते, किन्तु यो लोकः ज्ञान- पल सिद्धोऽस्ति स न लिप्यते // 1 // नाहं पुद्गलभावानां कर्ता कारयिताऽपि च / नानुमन्ताऽपि चेत्यात्म-ज्ञानवान लिप्यते कथम् // 2 व्याख्या-अहं पौगलिकभावानां कर्ता कारयिता वाऽनुमोदनकर्ता च नास्मि, एतादृक्समभाववान् आत्मज्ञानी कथं कर्मणा लिप्यते, न कथमपीत्यर्थः // 2 // अथैकादशे निलेपाष्टके गुणसुन्दरीकथानकम् // 11 // श्रावस्त्यां पुरोहितसुतेन गुणसुन्दरी परिणीता / तस्यां साकेतपुरद्विजो रक्तः / ततः पल्ली गतो भिल्लानाह-"मम गुण BEDIOACOCOCCODING
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy