SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे NODO योगाष्टकम् तदागमसंस्काराद्भवति / वचनानुष्ठाना-संगानुठानयोर्विशेषता-दण्डेन चक्रं भ्रमति पश्चाद्दण्डव्यापाराभावेऽपि भ्राम्यत्तिष्ठति, तदिदं वचनानुष्ठानासंगानुष्ठानयोपिकमुदाहरणम् यथा प्रथमं दण्डव्यापारात् चक्रं भ्रमति पश्चाच दण्डाभावेऽपि संस्काराद्ममति तथा वचनानुष्ठानमागमसम्बन्धात् प्रवर्तते तत्पश्चात् आगमसंस्कारमात्रात् वचनं विना खरसतः प्रवर्तते / तदसंगानुष्ठानं ज्ञेयम् / चतुर्विधानुष्ठानफलम् - प्रथमानुष्ठानद्वयं स्वर्गस्य कारणम् / अन्तिमानुष्ठानद्वयं तु मोक्षस्य कारणं निर्विघ्न- | मस्ति // 7 // स्थानाद्ययोगिनस्तीर्थो-च्छेदाद्यालम्बनादपि / सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते // 8 // ___व्याख्या --- स्थानादियोगरहितस्य पुंसः तीर्थोच्छेदो भविष्यतीत्यादिकारणेनापि चैत्यवन्दनादिसूत्राध्यापने सूत्रस्पाशातनारूपो महादोषो भवति, इत्येवं हरिभद्रादय आचार्याः कथयन्ति, तीर्थस्योच्छेदो भवेदिति कारणेनापि यादृशः तादृशो न अध्यापनीयः, कथितं 'यत् दित्यस्सुच्छेयाइ विनालंबणमेत्य जं स एमेव / सुत्तकिरियाइनासो, एसो असमंजसविहाणा // 14 // सो एस बंकओ चिय, न य सयं मयमारिआणमविसेसो / एवं पि भाविअन्वं, तित्थुच्छेयभीरूहि // 15 // अर्थ-तीर्थस्योच्छेदो भविष्यति इति कारणेनापि अवैद्यमनुष्ठानप्रवृत्तौ न ग्राह्यमतो हि तीर्थस्य विच्छेदो मा भूत amacGCLCamera TSEDENDE // 135 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy