SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अनुभवा ज्ञानसारे aodaievaceaerai पुनः क्षत्रियमुनेरेवं संजयमुनि महापुरुषदृष्टान्तैः स्थिरीकर्तृमाह श्रीसूत्रे उत्तराध्ययने 18 एयं पुण्णपयं सोचा, अत्थधम्मोवसोहियं / भरहोवि भारहं वास, चिचा कामाई पवए / इत्यादि ज्ञेयम् / एवं भरतादिमहाबलमुनीन् यावत् महापुरुषोदन्तैर्ज्ञानपूर्विका क्रिया फलवती निष्परिग्रहिणामित्युपदिश्य पुनः प्राह-"यथा श्रीभरतादिभिः श्रीस्याद्वादतत्त्वं समाश्रितं तथा त्वयाऽप्यत्रैव निश्चलं चेतो विधेयम्" इति श्रुत्वा संजयर्षिहृष्टश्चिरं विहृत्य प्राप्त केवलः सिद्ध इति / त्यक्त्वा ममत्वं मृगयां च संजयः, सकृद्वचः क्षत्रियसाधुनोदितम् / श्रुत्वा विशेष चरणादरोऽभवत्, विद्वद्भिरन्यैरपि तद्विधेयम् // 1 // // इति पञ्चविंशे परिग्रहत्यागाष्टके संयतमुनिकथानकम् // 25 // // इति पञ्चविंशतितमं परिग्रहाष्टकम् // acocacaacaceae // अथ षड्विंशतितममनुभवाष्टकम् // सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् / बुधैरनुभवो दृष्टः, केवलार्कारुणोदयः // 1 // व्याख्या-यथा दिवसरात्रितः सन्ध्या पृथगस्ति तथा केवलज्ञानात् श्रुतज्ञानाच्च भिन्नः केवलज्ञानरूपस्य सूर्यस्यारुणोदय // 124 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy