SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ परिणाष्टकम् DODA TGIETET SOPORTE प्रतिबन्दिदूषणानि दिदित्सुम्रन्थकर्ता कथयति यत् ज्ञानमात्रस्य दीपक: अप्रमत्तः साधुः निष्पवनस्थानसदृशधर्मोपकरणः निष्परिग्रहतायाः स्थिरता लभते, अस्मात्कारणात् ज्ञानदीपकम्य तैलसदृशः युक्ताहारो यथा आधारोऽस्ति तथा निर्वायुस्थानतुल्यैः धर्मोपकरणैरपि आधारोऽस्ति इत्येवं ज्ञेयम् / तम्हा किमत्थि वत्थु, गंथोऽगंथो व सब्बहा लोए / गंथोऽगंथो व मओ, मुच्छाऽमुच्छाहिं निच्छयओ // . ' वत्थाइ तेण जं जं. संजमसाहणमरागदोसस्म / तं तमपरिग्गहोच्चिय, परिम्गहो जं तदुवाई // // गा० 3075-76 / / तस्मात् लोके किमपि एतादृशं वस्तु अस्ति यत् सर्वथा परिग्रहोऽपरिग्रहो वा कथ्येत, अतो निश्चयदृष्टया मूळ्या परिग्रहोऽमृर्छया चापरिग्रहः कथितोऽस्ति, ततो रागद्वेषरहितात्मनः संयमसाधनभृतवस्त्रादिः अपरिग्रह एवास्ति, संयमोपघातको योऽस्ति स परिग्रहोऽस्ति // 7 // अथ पञ्चविंशे परिग्रहत्यागाष्टके संयतमुनिकथानकम् // 25 // मूर्छाछन्नधियां सर्व, जगदेव परिग्रहः / मूर्च्छया रहितानां तु, जगदेवापरिग्रहः // 8 // व्याख्या-मूर्च्छयाऽऽच्छादिता धीः बुद्धिर्येषां तेषां लोकानां सर्वमेव जगत्परिग्रहोऽस्ति, मूर्च्छया रहितानां मुनीनां तु जगत् अपरिग्रहरूपमस्ति // 8 // काम्पिल्यपुरेशः संजयाख्यनृपः एकदा मृगयायां निर्गतः मांसास्वादलुब्धोऽश्वारूढनस्तान्मृगान् वधार्थमनुधावितः / तत्र RADIOSAATASARSTICS // 122 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy