SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ E मानसारे सर्वसमृ laievailalelaaicodae इति त्रीणि पदानि पुनः पुनः समुच्चारयन्त ज्ञात्वा स शास्त्रज्ञश्चतुर्थपदमपूरयन , तथाहि "संमीलने नयनयोनहि किंचिदस्ति // 1 // इति श्रुत्वा सहसा चकितो दध्यो-"अहो ! यामिकान्त्रिपतार्य मत्सद्मनि क आगतो विद्यते 1 देवो मानवो दानवो प्रकटीभवतु" ततः स वेपमानदेहः प्रकटीभूय जगौ-"स्वामिन् ! तव गर्वहरणार्थ चतुर्थपादपूरणयानेन नूतनमार्गेण समयातोऽस्मि" नृपः प्राह-"सत्यं वहि, किमसत्यं वषे !" ततः स यथा जातं ज्ञातं प्राह / नृपस्तु हार तस्मै दत्त्वा गुरुत्वादवभ्योऽयमिति विचार्य तं मुक्तवान् / अथ भूपस्तद्वचसा प्रबुद्धः प्रभाते श्रीमत्सुधर्मगुरुसमागमनं कवकिपुरुषाद्विज्ञाय हर्षेण तत्र गत्वा श्रीगुरुं नत्वा धर्मदेशनामिति शुश्राव बाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः / अनन्तरेवावभासन्ते, स्फुटाः सर्वाः समृद्धयः // 1 // ____ व्याख्या–बाह्यदृष्टेः विषयसंचारावरोधनात् ज्ञानेन महान् आत्मा यस्य तस्य पुंसः आत्मन्येव प्रकटीभूता समस्ताः / | सम्पत्तयः मासन्ते // 1 // - महात्मनः स्वरूपपररूपभेदज्ञानपूर्वकशुद्धात्मानुभवलीनाः सर्वसमृद्धयः स्फुटाः प्रकटा अन्तरेव स्वरूपमध्ये एवावभासन्ते, | यतः स्वरूपानन्दमयोऽहं, निर्मलाखण्डसर्वप्रकाशकज्ञानवानहम् , इन्द्रचन्द्रचक्रचादिसमृद्धयः औपचारिका अक्षयानन्तपर्यायसम्पत्त्या सम्पनोऽहम् , इति स्वसत्ताज्ञानोपयुक्तस्य स्वात्मनि अवभासन्ते, केषु कीदृशेषु सत्सु ? बाह्यद्रष्टिपचारेषु मुद्रितेषु सत्सु बाह्या दृष्टिः विषयसंचारात्मिका तस्या विस्तारास्तेषु रोधितेषु सत्सु, न हीन्द्रियप्रचारैश्चपलोपयोगैस्मिनोऽभ्यन्तराऽमूर्ता कर्मावृता स्वसत्ता सम्पद् ज्ञायते, रोधिते स्विन्द्रियचापल्ये स्थिरप्रगुणचेतनोपयोगः कर्ममलपटलावगुण्डिताऽप्यात्मसम्पद् ज्ञायत इति / समाधिर्नन्दनं धैर्य, दम्भोलिः समता शची। ज्ञान महाविमानं च, वासवश्रीरियं मुनेः // 2 // PASACASTICO // 98 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy